पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । मनूहः । एतदः पितरो वामः” इत्यचापि प्रतिपिण्ड मन्त्र विनियोगात् पिढलोक प्राप्ति निमित्तत्वेऽप्येकपरत्वात् बहुवचन- ममस्तप्रयोगसाधुता | ८२ 66 महादिशब्दानां वस्खादिपरत्वपचे सुतरामनूहो न्यायसिद्ध इति परिशिष्ट प्रकाशकाराणां सिद्धान्तो नानुपपन्नः इति सिद्धम् । अस्मिन्पचे मातामहानामध्येवमि”ति वचनानुसारेण उह- कल्पनं न्यायासिद्धमपि वाचनिकत्वान्मातामहादिश्राद्धे नानुपपन्नम् । यथान्यायमित्यस्य तु न विवचा । इदं उक्त विष्णुवचने मन्त्रोहेनेति पाठमङ्गीकृत्योक्तम् । सङ्ख्यो- हेनेति पाठे तु यथान्यायमित्यस्य बहुवचनस्याममवैतार्थत्वं प्रतिमन्धायेत्यर्थः । तथा च उक्रवचनानुसारेण मातामहादिश्राद्धे " पितृभ्यः स्वधास्वि" त्यादौ एकवचनवत एव मातामहादिशब्दस्य प्रयोगोऽनुसन्धेयः । 66 +6 + पिटभ्य: स्वधाऽस्तु " इत्यादावपि बहुवचनेन अग्निष्वा. दिपरस्यैवावकत्वात्कथं तत्र बहुवचनस्थासमवेतार्थत्वम् ? तथाच “ पितामहेभ्य: स्वधाऽस्तु" इत्यादिवैयर्थमपि समापतित- मित्यत - एतद इति । इदं “सिटभ्धः खधाऽस्वित्यादी- नामप्युपलचणम्। पितृलोकेति । अग्निव्वात्तादिपरत्वेऽपौत्यर्थः एकपरले हेतुमाह- प्रतिपिण्डं मन्त्रविनियोगादिति । लिङ्गाच्छुतेर्बलयस्वाद्विनुयोगानुसारेण बहुवचनस्याप्येक परत्वं “ कदाचने” ति मन्त्रे इन्द्रपदस्थाग्निपरत्वमिवेति भावः ।