पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । अत्र परिशिष्ट प्रकाशकारा: आचारेऽपरिदृश्यमानोऽपि वस्खा- दिदेवतात्वपक्षः एव न्याय्य इति अग्निष्वात्तादिपरत्वे तु " इति तु शब्देन गमयन्ति । श्रयमेतेषामाशयः– मन्त्रादिवचनानामभेद ज्ञानार्थत्वं हेमाद्रौ यद् व्यवस्थापितं तत्रान्ततः – “आदित्यो यूप” इत्यादावपि यूपे आदित्याभेदज्ञानमेव विवचितं चेदपि न हानिरिति हेमाद्रावुक्त- मिति सर्वविदितमिदम् । तत्र च तसिद्धिपेटिकाधिकरणवैयर्थ- मपरिहरणीयमेव । अभेददृष्टौ श्रुतिभिङ्गादिकं किमपि नास्तीति यदुक्रं हेमाद्रौ तस्य तु खण्डनं न कृतमेव तत्रापि । न हि हेमाद्रौ अग्निव्वात्तादिदेवताले यानि श्रुतिलिङ्गादौनि निरूपि- तामि तेषां स्वरमं गत्यन्तरमुक्तम् । तथाचाग्निष्वात्तादिदेवताल- पच एव साधीयान् । तदुक्तं मिताक्षरायाम्- "न ह्यत्र देवदत्तादय एवं श्राद्ध- कर्मणि सम्प्रदानभूताः पित्रादिशब्दरुच्यन्ते, किंबधिष्ठातृस्वादि देवतामहिता एव । यथा देवदत्तादिशब्देर्न शरीरमाचं नाप्यात्म- मात्रं किं तु शरीरविशिष्टा आत्मान उचन्ते, एवमधिष्ठादेव- तासहिता एव देवदत्तादयः पित्रादिशब्दरुच्यन्ते । अतञ्चाधिष्ठाट- देवता वस्खादयः पुत्रादिभित्तेनानपानादिना ताः मन्तस्तानपि देवदत्तादौ स्तर्पयन्ति, कढय पुत्रादीन् फलेन संयोजयन्ति । यथा माता गर्भपोषणयान्यदत्तेन दोषदाचपानादिना स्वयमुप भुक्तेन तृप्ता सती स्वजठरगतमप्यपत्थं तर्पचति दोहदानादिप्रदा- विनय प्रत्यपकारफलेन संयोजयति तदभवो स्ट्रा प्रदितिसुताः 44 tam