पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः । 35 यदि तु "पिटभ्यः स्वधा इति बहुवचनानुरोधेन पितृलोकप्राप्त्या पितृशब्द: सर्वेषु वर्तते, तदा “पितामहेभ्य: इत्याद्यवाच्यं स्यात् ; पौनरुत्या पत्तेः । 'एत पितर: " इत्यादेश्चाग्निब्वात्तादिपरत्वे तु सुतरा 19 पुनरपि देवतात्वमपि स्पष्टं निरूप्य श्रुतिलिङ्गवाक्यैस्विभिरपि हरिहरादिमतानुसारेणाग्निव्वात्तादीनामेव देवतात्वं समर्थ्य - " अभेददृष्टयो वैते । अयं तु पचः सिद्धान्ततयाभ्युपगन्तुं न्याय्यः । अयमेव ह्याचारे दृश्यते। अयमेव सर्वेषां विश्वरूपादनां सम्मतः । अयमेव ह्यनवद्यः । न्यायो हि स्तावकत्वादिधिपरत्वमिति 64 पूर्वमेवोत्रम् | आदित्यो यूप" ” इति वाक्ये यूपेऽपि यदि नाम तथा स्यात्, तदा किं नाम कर्मणो हीयेत? परं सगुणत्वमेव भवेत् " इति वर्णितम् । 66 तथाच निर्णयमिन्वशूलपाणि विश्वरूपहेमायादिमम्मतः पचः जनका दिदेवतात्वपच एवेति तन्मतरीत्या “पितरिदं तेऽमि"- याद किय मिताचरा दिसम्मतवस्वादिदेवतालपण "पितरिदं तेऽर्थंमि" त्यादावपि नोहप्रमभिरिति निरूपयति- एतेति ॥ अग्निष्ठात्तादौति ॥ एतद्दः पितरो वास इति ॥ चापि पितृशब्दस्य वस्खादिपरत्वेऽपि यथा बहुवचनम विवचितं तथा पितृपदमपि; पितृमातामहादिशब्दानां वखादिपर्यायवा दिति मातामहादिश्राद्धे नोह आवश्यक इति भावः । अनेन वस्त्रादिदेवतात्वे जनकादिदेवताले च फलभेदोऽपि सूयते ।