पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः । नाविरोधार्थं समुच्चयेन विकल्पेन वा यथाचार व्यवस्थेत्यादि- निरूपितम् । शूलपाणिरपोममेवायें स्पष्टं निरूपयति । दयान्विशेष:- यत् मन्वादिवचनानां स्मृतित्वात्, “ असावेतते” इत्यादौनां श्रुतिवात्, 35 'श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरौयक्षौ 11 इति कात्यायनवचनात् मन्वादिवचनान्यन्यथैवाभेददृश्यर्थतया नेयानीति तत्र निरूपितम् । 66 हेमाद्रौतु - प्रथमतो 'नापि श्राद्धदेवताख रूपेषु यज मानस्य पिटपितामहमपितामहे व्वग्निष्वात्ता द्यभेददृष्टिर्विधीयते : तदनुगुणानां श्रुतिलिङ्गादौनामभावात्, न ह्या “दित्यं ब्रह्मोपासौ- ते”ति वत्पित्रादिषु सोमयादिदृष्टिः कर्तव्यतयोपदिश्यते । यदपि मनुदेवलादिवचनेषु वस्खादौनां पित्रादिभिः महाभेद विधानम्, तदपि न पित्रादिषु वस्त्रादिदृष्टिः कर्तव्येत्येवं परमः आदित्य यूषः ” इति वत्प्राशय परत याऽप्युपपत्तेः " इत्यभेददृष्टिविधानं खण्ड़चिवा- "नापि अग्निय्वात्तादीनां श्राद्धदेवतात्वस्थापि विधयः । यतः- " 68 4. “स पुत्रः पितरं यस्तु जीवन्तमनुवर्तते । संस्थितं तर्पयेण श्रद्धेन विविधेन च ॥ इत्यादयः श्राद्धविधयो मृतान मनुष्याणामेव देवतात्वमवग- मयन्ति । अत एवं "पित्रे” "पितामहाये”त्यादिचतुर्थन्तपद्- प्रयोगोऽपि साधीयान भवती” ति मयक्तिक जनकादौनामेव