पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विकृतावेकवचनान्त एव प्रयोज्य इति वाच्यम्: प्रकृतौ बहुवच नस्यासमवेतार्थत्वे विकृतावयविकृतस्यैव प्रयोग इति नवभे पाशाधिकरणे स्थितत्वादिति । ननु एत पितर " इत्यादौ यदि बहुवचनान्तत्वेन इन्धन्त पितृशब्दो न जनकपरः, तर्हि "पिढ्भ्यः स्वधाऽस्तु पितरः" इत्यादावपि न जनकपरत्वं स्वादिति मातामह तत्र नोहः स्वादित्यत आह पितृभ्य इति । अदं विचारणीयम् - श्राद्धे देवतात्वं किं मृतानां जनका दौनामेव, उत तद्धिष्ठानाम्निष्वात्तादीनां वस्त्रादौनामेव बेति । अत्र निर्णयमिन्धौ- “अत्र पित्रादिशब्दैर्जनकादौनामेव देवता- त्वमुच्यते न वस्त्रादौनाम्; “असावेतत्ते यजमानस्य पित्रे" 'असावेत ते यजमानस्य पितामहाथे त्यादि शतपथश्रुतेः, 'यस्य पिता प्रेतः स्थात् स पित्रे पिण्डं निधाये ति विष्णुस्मृतेश्च । यत्तु मनुदेवलौ- C 'वसवः पितरो ज्ञेया द्रा ज्ञेयाः पितामहाः । कर्म प्रदीपः | 44 यस याज्ञवल्क्य:- (6 " " प्रपिता महास्तथादित्याः श्रुतिरेषा सनातनौ ” ॥ इति ॥ 66 "] 'वसुरुद्रादितिसुताः पितर: श्राद्धदेवता: इति तदभेद- जानार्थम् । इदं चाभेदज्ञानम्- 'विष्णुः पिताऽस्य जनको दिव्यो यज्ञः स एव हि । ब्रह्मा पितामहो ज्ञेयो अहं च प्रपितामहः " ॥ इत्यादिवच