पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । तथाऽविवचितत्वेन मोत्कर्ष इति पूर्वमीमांसायां "गुणेलन्याय्य- कल्पने "ति न्याय इति तेन न्यायेनात्रापि बहुवचनोपपत्तिरिति भावः । " पित रिदं तेऽर्ध्यमिति । इदं "उन्धन्तां पितर इत्यादे- रुपलक्षणम् । एतेन - मयूखे "अत्र पितामहचरण:- "पितरिदं तेऽर्थंमि”त्यचोहानूहविचारानवकाशः ; एतच्या भिलापमात्रवेन मन्त्रत्वाभावात्, अन्यथा “ शेषाणां मन्त्रवर्जितमित्युक्त्या शुद्राणां तमिलापाप्रसः । तोsपौरुषेये वैदिकप्रमिद्धे मन्त्र मन्त्रशब्दो मुख्योऽन्यत्र गौणः । अत एव भावार्थपादे ऊहाद्यमन्त्रत्व सिद्धान्त उपपद्यत इत्याज: ” इति यदुक्तम् तदपि न विरुद्धम् । 6. 33 वस्तुतस्तु - " पितरिदं तेऽर्ष्यमित्यस्यापि मन्त्रत्वमेव, शूद्र कटक- श्रादौ "पितरिदं तेऽर्ष्यामि ”ति मन्त्राप्रयोग दृष्ट एव । हि तैः प्रयुज्यमानं “पितरिदं तेऽर्ध्यमिति वाक्यममन्त्र इत्येतावता त्रैवर्णिक प्रयुज्यमानस्याप्यस्थामन्त्रत्वमिति वक्तुं शक्य मिति तु प्रकाशकाराणां मतम् । अत एवं "भ्रातरिदं तेऽर्थमित्या- दोनामेव पुरुषबुद्धिप्रभवाभिलापत्वमुत्तरत्र वर्णमानसुपपद्यते । तथाच पितरिदं तेऽष्य॑मित्यस्यान्योपलचणत्वमाचं नाङ्गोक- रणौयं किन्तु स्वपरसाधारणोपलचणवमेवेति तु युक्तं प्रतिभाति । " एतेन मातामह श्राद्धादौ बहुवचनस्यापि नोहः; प्रकृताव- समवेतार्थत्वात् । अत एवोक्तम्- “सम्मोहः” तस्मादृच नोहेत्” इति, इति सिद्धान्तोऽपि- व्याख्यातः । तदुक्तं मयूखे "न च–मकृतावेकस्मिन् पितरि बहुवचनस्यासमवेतार्थत्वात् + -