पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● कर्म प्रदोषः । 44 अत एव - " षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमु एकमेत्" इत्यु - क्रम् । ततश्च समवेतार्थत्वात् न मातामहादिपदोहः । “पितरिदं तेऽर्थम् " "पितामहेदं तेऽर्थम् ” तथा “पिटम्य: स्वधाऽस्तु” “पितामहेभ्यः स्वधाऽस्तु” इत्यादौ श्राद्धदातमम्बन्धी पाधिना पित्रादिशब्दप्रवृत्तिः तत्र माता महादिय्वसमवेतार्थत्वात् “मातामहेदं तेऽध्यें”मित्यादिमन्त्रोहः । " ट्यू " पिटम्ब: स्वधाऽस्तु” इत्येकस्मिन्नपि बहुवचनं "अदितिः पाशाप्रमुमोक्त" इतिवत् बहुवचन प्रयोगः | मुदाय एत्र वर्तितुं योग्य इति म कथं मातामहादिबोधकोऽपि विकृतौ स्यादित्यत - षड्भ्य इति । तथा च प्रकृतौ न लिङ्गममवायेन पितृशब्दस्य पितामहादि- परत्वम्, किन्त पिवलोकप्राप्ति निमित्तेनैवेति तस्य प्रवृत्ति निमित्तस्य मातामहादिमाधारण्यास्त्रासमवेतार्थत्वं विकृताविति भावः । ननु यत्र जनकत्वोपाधिना पिढशब्दो न प्रवृत्तः तच भवतु बहुवचनं नाममवेतार्थम्, यत्र तु जनकलोपाधिना, तत्र तस्य कथं समवे- तार्थत्वं ? तथाच "पितृभ्य: स्वधाऽन्तु" इत्यादौनां कथमुपपत्ति- रित्याशङ्कायामाह– एकस्मिन्नपौति। अदितिरिति । “अदितिः पाणं प्रसुमोकु” “अदितिः पाजाप्रमुमो इति शाखाभेदेन एकपशुकथागप्रकरणे मन्त्रदयं समावायते । तत्र बहुवचनान्तपात्र शब्दघटितस्य मन्त्रन्योत्कर्षो बहुपशुकवाग इति पूर्वपचय्य मिद्धान्तितम यत् बहुवचनस्य प्रकृत्यथोपसर्जन