पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । तद्यथा- असमवेतार्थत्वं प्रतिसन्धाय मन्त्रेषु पितृपदस्याने माता महशब्दप्रयोगः कार्य:, समवेतार्थत्वे तु नैवम् । 68

तथा हि- स्वधा व तर्पयत मे पितृन्” “आयन्तु नः - 29 20 पितर: ' एत पितर:" अच पितरः" "देवताभ्यः पितृभ्यश्च' इत्यादौ बहुवचनान्न जनकपर: पिशब्द:, किन्तु पिटलोक- प्राप्तिनिमित्तत्वेन पित्रादिमातामहादिषु सर्वेष्वेव मुख्यः । " करणान्तश्राद्धजन्य पिढत्लोपाधिना; यथा “प्रेते पितृत्वमापने सपिण्डीकरणादिति” | इत्यादौ । अत एव पितृशब्दः सपिण्डेषु प्रयुज्यते -" षड्भ्यः पितृभ्यस्तदनु भक्त्या श्राद्धमुपक्रमे”त् " पितृपात्रे प्रेतपाचं प्रसेचयेदि” त्यादौ । तथाच कुत्र मन्त्रे जनकत्लोपाधिना पिढशब्दो वर्तते, कुत्र चान्योपाधिनेति विनिर्णयोऽत्रापेचित इति तदर्थमुपक्रमते- तथाहौति । स्वधा स्थेति । ननु कथमत्र जनकपरत्वमित्यत आह - बहुवचनादिति । अत्र बहुवचनमाचं न जनकपरतां प्रतिषेधति, किंतु पृथपिता- महादिशब्दघटित मन्त्रान्तरासमवहितमेव तत् । अत "शुन्धन्तां पितरः शुन्धन्ताँ पितामहाः” इत्यादौ बहुवचना न्तोऽपि पिशब्दो न जनकपर इति विशेषं मनसि निधायाह- यच त्विति । तथाचेदं सिद्धूम्–यच जनकपरत्वं तत्रोहः यत्र तु न तत्परत्वं न तत्रोह इति । ननु “एत पितरः" इत्यचापि पितृशब्दो जन- कपरोऽपि लिङ्गममवायाद्वहुवचनान्तः पितृपितामहप्रपितामहम-