पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वार्मप्रदीपः । माता महानामध्येवं श्रारं कर्यादिचक्षणः मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्जितम् ॥ एवम् पिचादिजीवने यः श्राद्धप्रकार:- यथा पितरि जीवति तत्पितम्यो दानं त्रिषु जीवत्सु न दानम् -- तदनुसारेण । यथान्यायम् न्यायानुसारेण । मन्त्रोहेन यथान्यायमिति व्याचष्टे- यथान्यायमिति । श्रयं भावः - श्रातिदेशिकस्य मन्त्रसंस्कारान्यतरस्यान्यथाभात्र ऊहः । तथाच मातामहश्राद्धेऽपि मन्त्रोहस्तदतिदेशेनैव भवतीति, मातामह श्राद्धय पिटपार्वणविकृतित्वमवण्यं योधनौयं तदर्थंमाह मले-एवमिति | पित्रादिजौवने इति तु तडिवरणम् । 4C श्राद्धमधू तु- " मातामहानामप्येवं तन्त्रं वै वैश्वदेविकम् इति वचनानुसारेणातिदेशो वर्णितः । हेमाद्रौ पुन:- “न्यायप्राप्ते ऊहे पुनर्वचनमेक प्रयोगतथा तद्प्राप्याशङ्कायामित्युतम् सर्वथा तु ऊहोऽच सर्वसम्मत एव । अच “मन्त्रोहने”ति वाकोन सर्वेषां पितृशब्दघटितानां मन्त्राणां मातामहपदोह: प्रतीयते । एवमपि यत्र प्रकृतौ पिटपदं जनकपर तत्रैवोहः, न तु यत्र सपिण्डीकरणान्तश्राद्ध- जन्यपिदभावपरम् । .** तदुक्तं मयूखे- " दिधा हि पिढशब्दः प्रयुष्यते, कचिब्जनक- पाधिमा " पिता यस्य तु वृत्तः स्यादि” त्यादौ, क्वचित्सपिण्डो-