पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । परिशिष्टप्रकाश: । इत्येतहर्शनात् । ततश्च तेषामेव वृद्धिश्राडे देवतात्वं युक्तम् + तथापि षड़ा: पितृभ्यः इति यजमान पितृणामेव प्रतीतदेवतात्वं युक्तम् । तथाच- "खपितृभ्यः पिता दद्यात् सुतसंस्कारकस " | इति स्पष्टमेवोत्तम् । खपदस्य प्रपितामहपित्रादिव्यावर्त्तक- तथैव सार्थकत्वात् । तथा, नान्दीमुखाः पितरः प्रीयन्तामिति पितामहाः प्रपितामहामातामहाश्च प्रोयन्तामिति कात्यायन- वचने, नान्दोमुखेभ्य: पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः मातामहेभ्यः प्रमातामहेभ्य: वृद्धप्रमातामहेभ्यश्च प्रोयन्तामिति गोभिलसूत्रे च यजमानस्यैव पित्रादयः सम्बन्धिशब्दत्वात् मातामहसमभिव्याहाराञ्च गम्यन्ते । नान्दीमुखता च तेषामेवा- [ १प्र. १ख. ] प्रभा | “खपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मस" । इति । स्वपदञ्चात्र प्रपितामहपित्रादिव्यावर्त्तकतयैव सार्थकम् । अन्यथाऽनर्धकस्खापत्तेः । किन्तु पित्रादीनां नान्दोमुखविशेषण- विशिष्टाना मेवाल देवतात्वम् । श्राहकल्पे, नान्दीमुखाः पितर इत्यादि निर्देशात् । एवं तत्रैव नान्दीमुखेभ्यः पितृभ्यः पिता- महेभ्य इत्यादि निर्देशात् । “नान्दोमुखे विवाहे च प्रपितामहपूर्व्वकम् । वाक्यमुच्चारयेद्दिद्दानन्यव पितृपूर्व्वकम्” | इति बृहद्दशिष्टोक्तवाक्यरचनापि गोभिलोयानां न भवति ।