पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मातामह-प्रमातामह-हडप्रमातामहेभ्यव यद्यपि, कप्रदीपः । परिशिष्ट प्रकाशः । तथा, - [ १प. १ ख. ] प्रोयन्तामित्युक्तम् । "पिता पितामहमेव तथैव प्रपितामहः । यो ह्यमुखा होते पितरः परिकीर्त्तिताः । तेभ्यः पूर्व्वतरा ये च प्रजावन्तः सुखेधिताः ॥ ने तु नान्दोमुखा नान्दी समृहिरिति कथ्यते” । “ये स्युः पितामहादू ते स्व॒र्वान्दोमुखास्विति । प्रसन्नमुखसंज्ञास्तु मङ्गलीया यतस्तु ते” । इति ब्रह्मपुराणवचनात् प्रमुखता प्रसन्रमुखतारूपं नान्दोमुखत्वं •प्रपितामह पित्रादौनां व्यायामेव । ये स्युः पितामहादूई मित्य वापि पितामहवदं प्रपितामहपरम् । तेभ्य: पूर्व्वतरा ये च प्रभा । तेभ्यः पूर्व्वतरा ये च प्रजावत: सुखैधिताः । ते तु नान्दोमुखा नान्दी समृविरिति कथ्यते ॥ काभ्युदयिक माइत्यवति शोभने । जन्मन्ययोपनयने विवाहे मुनकस्य च ॥ पितृवान्दोमुखान् नाम तर्पयेडिधिपूर्व्वकम्” । इति ब्रह्मपुराणवचनात् प्रपितामहपित्वादीनां वाहम् । वक्ष्यति