पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः | श्रव पिचादित्रयमध्ये एकडिधरणेऽपि चैपुरुषकमेव पार्वणम्, पित्रादित्रजीवनेतु श्रदानमेव । तथाच विष्णु:- "पितरि जौबति यः श्राद्धं कुर्यात्, येषां पिता कुर्यात्तेषां कुर्यात् पितरि पितामहे च जीवति येषां पितामहः ; पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् " । इति । ८१ एवेत्याइ - पित्रादोति । श्रच च विष्णुवचनं प्रमाणयति- तथाचेति । अत्र हि सप्त कन्या विवचिताः । तद्यथा- पितयैव जौवति, अन्येषु प्रमौतेष्विति प्रथमः कल्पः । अत्र च पचे पितामहप्रपितामहपिटप्रपितामहानां पिण्डदानम् । द्वितीयः पितरि पितामहेच जीवति, प्रमौते प्रपितामहे इति । अत्र तु प्रपितामह-पितामह पितामह-पितामहप्रपिता- महानां पिण्डदानम् । तार्तौयस्तु चितयजीवनेन यत्र न कस्यापि पिण्डदानम् । जीवस्पिटकस्य चितयजौवने न वृद्धिश्राद्वेऽप्यधिकार इति यावत् । यदा केवलं पिता मैति, पितामहप्रपितामहौ च जीवतः तदा चतुर्थ: कल्पः । अत्र च पित्रे एकं पिण्डं अपरं तिथं प्रपितामहात्परं दाभ्यां देवमिति निष्कर्षः । PA पञ्चमपक्षस्तु पिरपितामइयो मृतयोर्जीवति च प्रपितामहे सम्भवति, यत्र पिढपितामहाभ्यां पिण्डदयदानसमनन्तरं पिता- महपितामहायापरं देयम् । 8