पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । 'चिमुहूर्तापि कर्तव्या पूर्वा दर्शा च बहुचेः । कुहूरध्वर्युभिः कार्यां यथेष्टं सामगौतिभिः ॥ इति ॥ अध्वर्युभिः यजुर्वेदिभिः, सामवेदिनां यथेष्टाचरणम् ॥ पक्षादादेव कुर्वीत सदा पक्षादिकं चरुम् ।.. पूर्वाह्न एव कुर्वीत विदेऽप्यन्ये मनीषिणः ॥ अचान्ये इत्यकरणपचोऽपि सूचितः ॥ इति श्राद्धकालनिर्णयः ॥ 66 ७८ कस्मिन्निति । पितृयज्ञस्ततो भवदिति । परदिन एव पितृयज्ञादिकमित्यर्थः । वर्धमानायां चन्द्रदयाभावेऽपि न क्षति रित्याह- चन्द्रेति ॥ 2 24 “स्तम्भितायां विकल्प: " इत्यच हारीतवचनमपि प्रमाणयति- तथाचेति । “यथेष्टं सामगीतिभिः” इति प्रकृताभिप्रायम् । शाखाभेदेनेव वेदभेदेनाऽपि व्यवस्थितविकल्प इत्यन्येषामपि विकल्प एव । बहल्यं वा स्वस्टोक्कं” इति वर्थवादः, अतएवाऽऽचारा- धिकरणे गौतमादिस्मृतौनां सर्वाध्येयत्वादिसिद्धान्त उपपद्यते । नहि देशभेदेन पुरुषभेदेन वा धर्माऽधर्मो व्यवस्थितौ । “वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् सर्ववेदाध्ययनं सर्वेषां नियतम् । स्ववेदगतशाखाविशेषाध्ययनं तु यद्यपि निषिद्धम् तथाऽपि वेदान्तराध्ययनं न निषिद्धमिति सर्वेषामपि विकल्प एवेति भावः ॥ इति इति श्राद्धकाल निर्णयः ॥ "