पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । वर्धमानाममावास्यां लक्षयेदप रेऽहनि । यामांस्त्रौनधि कान्वाऽपि पितृयज्ञस्ततो भवेत् ॥ चतुर्थोकचीयमाणापेचया वर्धमान वासरतीयांशव्यापिनौं । चन्द्रचयापरातलाभाभावेऽपि तस्यामेव श्राद्धं भवेत् । एवं स्तंभि त्तायां विकल्पः । तथाच लघुहारीत:- १८ प्रयोगेा हि न शेषयामेषु पञ्चमादिषु श्रद्धानुष्ठानप्रसक्तिर्निषिद्धवा- दिति निषिद्धवाविशेषात् सन्ध्याममोपातिरिक्तभागस्यैव तुरीय- यामपदेन ग्रहणमिति, तर्कालङ्कार सिद्धान्तोऽत्र न कांत्यायन- संमत इत्यलमतिविस्तरेण ॥ एतावता प्रपञ्चेन चौणाऽमावास्थायां कदा श्र कर्तव्यमिति विषयं निर्धार्य संमिश्रामावास्यायां कदा श्राद्धं कर्तव्यमिति संशयनिरासार्थ प्रवृत्तं संमिश्रतियोकं व्याख्यातुं तं निर्दिशति संमिश्रेति ॥ पूर्वदिने यावतो चतुर्दशी तावतो परदिनेऽमावास्या यदि वर्तेत, साऽपि संमिश्राऽमावास्या, पूर्वदिने यावती चतुर्दशी ततो- अधिकाऽमावास्या यदि पर दिने, साऽयमावास्या संमिश्राऽमावास्या । तत्र चतुर्दशौ निन्दितेति केचिन्मन्यन्ते । केचित्तामनुष्ठानयोग्यां मन्यन्त इति वाक्यार्थं इत्याह- या चतुर्दशीति। अब च वर्धमानाया न विवचा, उत्तरचे तस्याः प्रकमात्, किंतु स्तंभितया एवेति “स्तंभितायां विकल्यः" इति सिद्धान्तः । कुत्र तर्हि न विकल्प इति शा वर्धमानां " इति शोकमवतारयति- SE