पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदीपः । समिश्रा या चतुर्दश्या अमावास्या भवेत् क्वचित् । खर्वितां तां विदुः केचिद्ध्व मिति चापरे ॥ या चतुर्दशो॑युक्ताऽमावास्या तां केचित् खर्वितां नीचां निन्दितामाचचते, तत्कर्मानईत्वात् । अपरे च तामेवोपेध्व- मनुष्ठानात्तामुपगच्छतेति मन्यन्ते । कस्मिन् तर्ह्यविकल्प इत्याह- 66 विषयमिति पूर्वोत्तरमन्दर्भेण स्पष्टमवगम्यते । तथाचाऽऽग्रहां विहितवासरतीयांशेऽमावास्याप्राप्तौ पूर्वंदिनेऽनुष्ठानेऽपि राजाव- मावास्याप्राप्ताविव सन्ध्यासमोपमाचेऽमावास्याप्राप्तावपि परदिन एव चन्द्रचय विशिष्टेऽनुष्ठानं युक्तम् । उक्तं हि तर्कालंकारैरेव- " मार्गशीर्षज्यैष्ठ्ययोश्चतुर्दश्यष्टमयामे न श्राद्धम् तत्र चन्द्रच्या भावात्, किंवमावास्थायामेव, पूर्वदिने मावास्याया अलाभे परदिनेऽपि श्राद्धूम, तच चन्द्रचयलाभात् " इति । तथाच रात्रावमावास्याप्राप्तौ कथं " पूर्वदिन एव न श्राद्धमि "ति तैरुक- मिति विवेचनीयम् । यदि निषिद्धत्वात् तचत्यश्चन्द्रचो नोपयुक्त तत्रापि 'नातिसन्ध्यासमोपतः " इति सन्ध्या- 4 समोपकालय निषिद्धत्वात् समानं परदिन एव तदनुष्ठानं युक्त मिति । “ चतुर्दशौयाममन्तुपूरयेत्” इति बशकोऽ सुशब्दप्रयो गेण यद्यपि तर्कालङ्कारोकरीत्या न सर्वावच्छेदेन चतुर्दशौचा- मस्यामावास्यासंबन्धोऽभिप्रेतः तथाऽपि fafeseaौयांशैकदेश- संबन्धस्त्वपेचित एव चतुर्दशौशेषवाममित्यनुक्का तुरीयपद- 6

(१) उपेध्वमित्यात्मनेपद भाषेत्वात् । गताध्यामिति पाठान्तरम् ॥ 1 wa