पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः | पूर्वार्ध व्याख्यायते- यव्याः मामाः, द्वादशैकश्च त्रयोदश, यस्मिन् अब्दे त्रयोदश मामास्तस्मिन् अन्दे बताया मात्रा न दृश्यते तुरौयोनकलावशिष्टो न भवतीत्यर्थः । श्रच कृत्यो नास्तीति यावत् । " दत्तौययामपरिदृश्यो न जायते इति . " गानुषपत्तिः परेषां एवं भवतामपि अणुरुत्पद्यते इति वदतां सा समस्त्येव । अव भवतिशब्दस्योत्पद्यते इत्यर्थवर्णने लक्षणादोषस्तु भवतामधिक एव । 'यदहस्लेव चन्द्रमा न दृश्यते” इति सूत्रेऽपि अहमि चन्द्रचय विशेषणं नाऽमावास्यायामिति चतुर्दशी- दिनमपि चन्द्रचय विशिष्टममावास्येत्यर्थ एवं गम्यते इति चया भावोऽयमावास्याया वर्तते इति नाऽयमभिप्रायः प्रामाणिक- संमतः । एवं च शब्दस्वारस्यात् चतुर्दश्यष्टमांशेऽमावास्याटमाशे च चयः पुनस्ततो वाऽणुञ्चतुर्थक लोन इति नारायणोपाध्याय • विवरणमेव युक्रम् | यथाचाऽणुपदप्रयोगो व्युत्क्रमेण चतुर्थकमाव- शेषलेऽपि भवति, तथा पूर्वमुपयादितम् । एवं चाच परिशिष्ट- प्रकाश न काप्यनुपपत्तिः । नहि तेषां पुनशब्दपाठ ग्रहः, किंतु म एवं खरम इत्येव विना हि क्लेशं तत्र शास्त्रार्थ- व्यवस्थापनं भवतीत्यतमतिविस्तरेण ॥ आग्रहायणज्यैष्ठ्यामावास्ययोञ्चन्द्रचये विशेषो वर्तते । तत्र हिः अमावास्याप्रथमयामेऽकृतमचयः, तदलिमयामे कृतनचयः, प्रति- पत्प्रथमयामे च पुनरहनचय इति तत्र चतुर्दश्यन्तिमयामच्या- भावात् सन्ध्यासमोपमुहूर्तेऽमावास्याप्राप्तौ चन्द्रचय विचितवासर-