पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोऽपि निर्दिष्ट इत्येव विशेषः । एवं चोक्रपाठाप्रामाणिकत्वं न वयमनुमन्यामहे । पुनशब्दघटितपाठे यादृशमस्वारस्यं तत्सर्वं तताब्दघटितेऽपि वर्तते । अवश्यं चौदं तर्कालङ्कारैरङ्गीकर- फौषम् - यदकृत्स्नचयः कृत्मक्षयश्च द्विविधः चयः इति 'अचेन्दु- राद्यप्रहरेऽवतिष्ठते” इति वचनं प्रमाणण्यद्भिः ॥ C 46 अत्रेदमेव विचारणीयम् - चतुर्दश्यष्टमयामे कृत्स्नचयो वा ऽकृतमचयो alse faवचित इति । अत्र प्रकरणे – “ अजेन्दुराच प्रहरेऽवतिष्ठते " इति वचनोपन्यासेन तर्कालङ्काराणां चतुर्दश्य- न्तिमयामे शस्त्रयो विवचित इति मतमिति स्पष्टं ज्ञायते । अत्र च पचे " अमावास्याऽष्टमांशे घेति च शब्दस्वर्थ इति तैरेव योग्यत इत्येकमस्वारस्यम् । “अचेन्दुरिति” लोकस्य तैरेव - आग्रहायण्मावास्था तथा ज्येष्ठस्य या भवेत् । " कर्मप्रदोपः । यस्मिन्नब्दे द्वादशैकश्च यव्या- स्तस्मिन् तृतीया परिदृश्या न जायते । एवं चार चन्द्रमसो विदित्वा क्षौणे तस्मिन्नपराह्ने च दद्यात् ॥ (6 66 " विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः ॥ 'अजेन्दुराद्ये प्रहरेऽवतिष्ठते" इति प्रकरणान्तरस्थ वर्णनात् तस्य चतुर्दम्यष्टमयामचयपरत्वाभावस्य तैरपि वर्णनीयवात् न तदनुसारेण चतुर्दलष्टमयामे शत्नचयपरलव्याख्यानं शोभत इति द्वितीयमस्वारस्यम् । यथाहि अवयवोपच्यावस्थायामशब्दप्रयो