पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदीपः | इति वचनात्, किंतु अमावास्या प्रथमयामे। तदन्ते मा वास्यान्तयामे । एवं भाद्रप्रतिपाथमयामेऽनुरूपत्वात् मोऽपि नृथकालः | ७२ इति विशेषाभिधानम्वरमादमावास्यासप्तमयाम एव सर्वचयस्था वगमो न त्वमावास्याप्रथमयामे। किंच "पुनः किल भवेदणुः इत्यणुपदप्रयोगो हि पुनरवयवापचय एव संभवादमावास्यष्टमया मे च तद्पचयाभावात् न स्वरसो भवति । अन्यक्षाणुमात्रावस्थानम्. अन्यच्च चतुर्थोनकलत्वम् । तथाच – “पुनः किल भवेदणु: " इति वाक्यं स्या मावास्यऽष्टमांशेऽरुत्पद्यते इति वाक्यार्थवर्णनमुखेन चया- भावपरत्वमेवाङ्गौकरणौयम् । अणर्भवति, " अणुरुत्पद्यते, " 4 T 44 एवोपपद्यते इति ॥

29 इति तत्त्वकारादिव्याख्यानमप्यत तच पुनशब्दघटित पाठस्याऽमामाणिकत्वं तु यदि नारायणोपाध्यायः स स्वकपोलकतिस्त ह्युपपद्यते । न वयभिमं पाठं खकपोलकल्पितं पश्यामः । एव्याटिक् सोमथिटौसंपादिताऽऽ- दर्शत्रयेऽपि पुनश्शब्दघटित एव पाठो दृश्यते, इत्युक्तमोमयिटी द्वारा स्वभाष्यादि प्रकाशयतां तकलिंकाराणां कुत्रापि पुनश्शब्द- घटितः पाठो दृश्यते किंवा कारणमिति विद्मः । न हि ततश्शब्दघटितेन पाठेन तेषां कोऽपि स्वसिद्धान्त स्थापने केशो वर्तते । न हि विना प्रयोजन कोऽपि किमप्यन्यथा कल्प- वितुमिच्छेत् । न हि ततशब्दस्य पुनश्शब्दस्य कोऽप्यर्थभेदो वर्तते । पुनश्शब्द मानन्तर्यप्रतियोगो न निर्दिष्टः, ततश्शब्दे तु