पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66 कर्मप्रदोयः | नवमयामः चयकालः | चतुर्थभागोनकलावशिष्ट" शब्दप्रयोगात्यादृशमणलं पौर्णमास्यन्ताग्रहायणज्यैष्ठ अन्यथा पुनः किन भवेदणुः ” इत्यभिधानं निरर्थकं स्यात् पुन- चतुर्दशौशेषयामे तादृशमित्याह | संबन्धि न्योऽमावास्यायाचन्द्रगतिवैसच- 44 66 यात्र चतुर्दश्यष्टमयामे चयः इत्याह- आग्रहायण्यमावास्या तथा ज्येष्ठस्य या भवेत् । विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः ॥ अदुरद्यहरेऽवतिष्ठते । चतुर्थभागोनकलाव शिष्टः । तदन्त एव क्षयमेति कृत्स्र- मेवं ज्योतिश्चक्र विदो वदन्ति | बहुना - नारायणोपाध्यायमतमनुजानचपि वाचस्पतिमिश्रः तत इत्येवाऽच पठति नाऽपि वा पुनः इति पाठ अथेनोप- पद्यते । यदि हि चतुर्दश्यन्तिमयामे यादृशः क्षयस्तादृश एव चयोऽमावास्थाऽहमांशेऽपि विवचितस्तर्हि चवपदं विहायागुपदेन तम्य निर्देशो नोपपत्रः: लक्षणप्रसङ्गात् । स्तुवा कथमपि लक्षणाऽपि एवमपि - 'अचेन्दुराचप्रहरेऽवतिष्ठते चतुर्थभागोनकलावशिष्टः । तदन्त एव चयमेति कलन- मेवं ज्योतिषक्र विदो वदन्ति ॥ "