पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 कर्मप्रदीपः । चतुर्दशौशेष प्रहरादारभ्या मावास्याष्टमयामं यावत् चयकाल इत्यर्थ: । ननु चयो विनाश: सूक्ष्मता वा । नाद्यः; सिनौ- वायां तदभावात्, नाऽपि द्वितीयः; केवलायाममावास्थाय तद्भावे चयाभावात् श्राइलोपपत्तेः । ७० उच्चते, तुरौयोनकलावशिष्टता सर्वविनाशश्च द्वयं चयपद्- वाच्यम्। द्विविधो हि चयः- शत्नचयोऽकृत्स्नचयय | अकृत्मक्षय- तुरीयोनकलावशिष्टता मा चतुर्दशीशेषयामे भवति । कृत्मक्षयः- सप्तमेऽमावास्यायामे, अष्टमेच पुनस्तुरीयोनकलावशिष्टता एवं तथाच न तिथ्यन्तरे श्रद्धानुष्ठानापत्तिरिति । अमुमेवाऽर्थ कात्या- यनवचननिर्देशपूर्वकसुपपादयति- अष्टमेंऽशे चतुर्दश्या इति ॥ तुरीयोनकलत्वं हि चयमुखेन यदा भवति तथा चयपदेन, X सर्वेक्षयानन्तरवृद्धिमुखेन यदा भवति तदाऽणुपदेन व्यपदिश्यत इति युक्त एव चतुर्दश्यष्टमे यामे चयपदेनामावास्यानवमया मेऽ- णुपदेन च व्यवहारः । चतुर्दश्यष्टमयामे यादृशमवस्थानं तादृश मेवामावास्याएमयामानन्तरमित्यच हि पुनश्शब्द खारस्यं गमक- मिति नारायणोपाध्याया मन्यन्ते पुनः तर्कालङ्कारमहाशयास्तु गोगिलभाव्ये - "अष्टमेंऽशे चतुर्दश्या:" इति लोकमन्यथा व्याचचते। तेषामयमाशय:- मंत्र कित भवेद्णुः " इति न पाठ प्रामाणिक “ ततः किल भवेदणुः ” इति ततमान्दघटितपाठस्यैव सव्वपि ग्रन्थेषु दर्शनात्, शुलपाणिप्रतिभिः प्रामाणिकतरेख तथैव पठितवास । किं