पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीप 1 चयपरत्वादमावास्या पदस्य । अत एव पिण्डपितृयज्ञोऽपि तहिन एव; चतुर्दशौकालेऽपरामचन्द्र चययोर्लाभात् । अत एव मनुः - “ पितृयज्ञं तु निर्वृत्य तिप्रश्चन्द्र चयेऽग्निमान्” इति । चन्द्रदय- कालमाह- "श्रष्ट मेंऽशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः । श्रमावास्याष्टमांशे च पुनः किल भवेद्णुः ॥ ' 99 ६६ वास्यापदेन चन्द्रचय एव निर्वाचित दूत्यत्र प्रमाणमाह - अतएव मनुरिति । चन्द्रक्षये इति । इदममावास्यापद विवरणमिति भावः । ननु चन्द्रचयकालः कः ? इत्यत श्रा- चन्द्रक्ष- येति । ननु चन्द्रचय: एकोनकलत्वेन द्वितीयोनकलत्वेन तयो- नकलत्वेन तुरीयोनकलत्वेन सर्वचयेण च पञ्चविधो भवति । तत्र सर्वेषामपि चन्द्रचयपदार्थत्वात् तिश्यन्तरेऽपि चतुर्दश्यामिव श्राद्धानुष्ठानप्रसङ्ग इति चेत्, अजेदं विवचितम् । तुरीयोनकस्लत्वं सर्वच्चयश्थामावास्थापदार्थ | अतस्तुरीयोनकलत्वं यावच्छ्राद्धकालः। तच तुरौयोनकलत्वं चतु- दश्यष्टमयामेऽमावास्यानवमयामे च वर्तते इति चतुर्दश्यष्टमया- ममारभ्य अमावास्यानवमयामपर्यन्तं श्राद्धकासः । तत्र चथा “रोहिणं तु नाऽतिक्रमेत्” इति वाक्ये रोहिणपञ्चममुहूर्तयोर- नुकल्पत्यमेवमत्राऽपि तुरीयोनकलवस्थानुकल्पत्वं सर्वचयस्य मुख्यत्व- मिति विवेक हत्यमावाच्या प्रतीचा दिवचनमपि मार्थकं भवति ।