पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः | अमावास्यां प्रतीक्षेत तदस्ते वापि निर्वपेत् ॥ यद्यमावास्या श्राद्धयोग्यतृतीयांशे तुरीयमहरे प्राप्नोति, तदा श्राद्धायें तां प्रतीचेत, अथ तुरीयप्रहरे सन्ध्याममपमुहूर्ते- अमावास्या, तदा चतुर्दश्यन्तयाम एव श्राद्धं कुर्यात् । श्रमावास्यायां पितृभ्यो दद्यात्" इति श्रुतिर्बाध्धत; चन्द्र- ६० (6 " चन्द्रचय एवाऽमावास्या, तर्हि विनाऽपि प्रतीचां चतुर्दश्यन्तिमयामे श्रा कर्तुं युज्यते, यदि च प्रतीचा कर्तव्या, तर्हि चन्द्रचय एवा- मावास्येति न युक्रमिति “चन्द्रचयपरत्वादमावास्यापदस्ये"त्युत्तर- ग्रन्थ विरोधापत्तिरित्याशयशङ्कानिरासार्थं " श्रमावास्यां प्रतीक्षेत " इति श्लोकांशस्य प्रवृत्तिरित्याह- तहिने इति ॥ यद्यपि चन्द्र- चय एवामावास्यापद्वाच्यः; तथापि चतुर्दश्यष्टमयामचयापचेया- ऽमावास्याप्रथमयामचथस्य मुख्यत्वात् तत्प्रतोचणं युक्तमिति भावः ॥ अमावास्यायामपरा पिण्डपिटयज्ञेन चरन्ति " इत्यचा- ऽप्यमावास्यापदेन चन्द्रचय एव विवचित इति पिण्डपितृयज्ञोऽपि चतुर्दशौदिन एव कर्तव्यः । एवं च पिण्डान्वाहार्यकं इति समाख्या श्रमावास्यायां द्वितीयं श्राद्धमन्वाहार्यकं” इत्यादिवचनानि चोपपन्नानि भवन्ति ॥ 2, 66 40 अपराह्णेति। तृतीयांशे] इति पूर्वभिवाऽत्रानिर्देशादवगम्यते पौराणिक एवाच विवचित इति । यथाच पौराणिका- पराइविवक्षणमेव प्रामाणिक न तौयांशापरावं तथा पूर्वमेव निरूपितम् । “ अमावास्यायां पिण्डपिटयजेन" इत्यचाऽप्यमा-