पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः । यत्रोक्तं दृश्यमानेऽपि तव तुर्दश्यपेक्षया । चन्द्रदर्शने यच्छ्राद्धं गोभिलेमोकं तच्चतुर्दशीदिनाभिप्रायम् । तद्दिने चन्द्रमा दृश्यमान इति दर्शनार्थमेव, न तु चयाभावार्थम् अतो न विरोधः ॥ तद्दिने श्राद्धं किममावास्याकाले. चतुर्द- न्तिमयामकाले वा उभयतञ्चन्द्रचयलाभादिति मन्देह बाह अन्यथा स्पष्टं सूचकारैः कथं एकस्मिन् चयशब्द एव न प्रयुक्त इति भवन्त एव विवेचयन्तु । तथाचैकवाक्यतया व्याख्यानमेवाऽच युक्तमिति वाचस्पतिमिश्रादिमतम् || अच मतदये द्वितीयमेव मतं परिशिष्ट प्रकाश काराणमपि मतम्, यतः परिशिष्टप्रकाशकाराः स्वमतानुगुणमेव "यदहस्खेव" इति श्रुतिसूत्रे योजयिष्यन्तः कथं श्रुतिविरुद्धं “चौणे राजनि शस्यते " इत्युक्तमित्या प्रवेनाशयोक्काशङ्कां चयपरत्वमेवोकश्रुते- रौति प्रतिपादनेन निरस्यन्ति नन्वित्यादिना ॥ तावदर्शन मिति । न तु सूत्रस्थादर्शनपदमात्रमित्यर्थः । ८ 2 दत्यना एवं च चयादर्शनवाक्ययोरेकवाक्यतैव युक्तेति सूचितम् । ननु- 'चन्द्रचय एव यदि श्राद्धकालस्तर्हि " दृश्यमानेऽप्येकदा " इति सूत्रेण कथं तदचयेऽपि श्राडूवर्णनमुपपद्यते ? यथोक्तमितिः । अत्र दृष्यमानशब्देन चयाभावो न विवचित इत्याइ चतुर्दशीदिन इति । ननु चतुर्दश्यामपि श्रद्धं यदि करणीयम्, तर्हि तस्मिन् दिने किममावास्याकाल एव कर्तव्यम्, बत विनेव तत्तोचा श्रद्धं कर्तुं युज्यते ? अयं भाव:- यदि We Ca