पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः । यदुक्तं यदहस्त्वेव दर्शनं नैति चन्द्रमाः। तत्क्षयापेक्षया ज्ञेयं क्षौणे राजनि चेत्यपि ॥ यत् श्रुतावदर्शनं तत्क्षयाभिप्रायम्, यस्मिन्नहनि तयो भवतीति तस्यार्थ: । अस्माभिरपि यत् चौफेशस्थत " इत्यत तदपि नादर्शनाभिप्रायेण येन खोक्रविरोध: स्यात्, किंतु चयाभिप्रायेण । चयश्चतुर्दश्यष्टमयाम इति वक्ष्यति । अतस्तद्दिने चन्द्रज्ये श्राद्ध- करणात् सूत्रविरोध: स्यादित्याशंक्याह- "C 33 मानेत्यपि त एव निरूपयन्ति । अत्र यदि द्विविधाऽमावास्या (सूजदयेन सूचिता, तर्हि कथंकरोऽपि न सूचितः ? तथाच सूत्रद्रयेऽपि चय एवं विवचितः । किमर्थं सूत्रद्रयमिति चेत्, उपवासयोग्याऽमावास्या चन्द्रचय विशिष्टेव न पौर्णमास्यामिव तत्र खण्डाखण्डयोर्विकल्प इति निरूपणार्थमेव । तथाच “ चन्द्रे चौणे ददाति" इति शतपथब्राह्मणवाक्यस्य “यदइस्लेव चन्द्रमा न दृश्यते” इति श्रुत्यन्तरवाक्यस्य चैकवाक्यतायामपि न दोषः । एकवाक्यतायां न सिद्धायामदर्शनस्थ चय एवं पाठिकबोधविधया पर्यवसानं भविष्यतीति माऽव तर्कालङ्कारापादित चाचणाप्रसङ्गो वर्तते । एवं च श्रुतिस्रुचयोरप्येकवाक्यता सिद्धा भवति । सूचदये किं सूत्रं “चौणे चन्द्रे इति श्रुत्यर्थनिर्णायकम् ? किं “यदइस्लेव " इति श्रव्यर्थनिर्णायकमिति निर्णये किं वा कारण- मिति न जानौमः। सूत्रद्रयमपि न दृश्यते " इति पदनिर्देश- नेव यतः प्रवृत्तं ततो शवगम्यते चयादर्शनश्रुत्योरे कवाक्यतेति ।