पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । " + श्रुतिविरोधः स्यात् ; तदहोरात्रशेषे मिनौवालीये चन्द्रदर्शनात् । नच – “ दृश्यमानेप्येकदा " इति गोभिलसूचात् सोऽपि वैक- ल्पकः कालः इति – वाच्यम् अतुल्यबलत्वेन श्रुतिस्मृत्योर्वि कल्पासंभवात् । अतएव “बदहस्लेवेति ”न सूत्रविरोध प्राश- ङ्कितः; तद्विरोधस्य " दृश्यमानेऽयेक दे”ति विकम्पपरिहतत्वात् इत्यतस्तं विरोधं परिहरति- कुर्वीत " इति सूत्रेण चन्द्रादर्शन स्यैवा मावास्यापदार्थत्वं मन्यते । एतेन — “यदहस्लेव चन्द्रमा न दृश्यते” इति श्रुतिरपि- व्याख्या- तेति चेत्,- 6 अत्र तर्कालङ्कार महाशया गोभिलभाये – “चन्द्र चयोऽप्यमा वास्या, चन्द्रादर्शनमप्यमावास्या: “चन्द्रे चौणे दद्यात् " यद- हस्लेव” इति श्रुतिदयात् श्राद्या चौयमाण, द्वितीया वर्ध- माना, उदितयाभिप्रायेणैव "यदइस्लेव चन्द्रमा न दृश्यते 'यदहस्लेव चन्द्रमा न दृश्यते ताममावास्यां कुर्वौत,” इति सूत्रदयम् । अत्र च श्रुतिधस्य नैकवाक्यता । न हि श्रुतौ “न दृश्यते " इत्यस्य चयलक्षणा युक्ता; अन्यथा सूत्रद्रयवैयर्थ्यात् । तथाचामावास्यायाचन्द्रचयपदेन व्यवहारो नाउनुपपत्रः इति वदन्ति ॥ ताममावास्याम्,' - अत्र चामावास्या त्रिविधा संभवति परदिने पूर्व दिवसीय- चतुर्दश्यपेचया न्यनकालव्यापिनी समकालव्यापिनी अधिककाल- व्यापिनी च । श्राद्या चौणा, द्वितीया स्तंभिता, तृतीय वर्ध 5 " LC