पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ कर्मप्रदीप यदा चतुर्दशौयामं तुरौयमनुपूरयेत् । a अमावास्या क्षौयमाणा तदैव श्राद्ध मिष्यते ॥ चतुर्दंनाः प्रवरचतुर्थं यदाऽमावास्या व्याप्नोति, अपर दिने च चयमाणा द्वतीयांशव्यापिनी, तदा चतुर्दगोदिन एव श्राद्धमिष्यते । एवं तद्दिने विहितगृतीयांशेऽमावास्याऽप्राप्तावपि तहिन एव श्राद्धम् अपरदिने तृतीयांभाप्राप्तेः । ननु चैवं 'यदहस्लेव चन्द्रमा न दृश्येत ताममावास्यां कुर्वीत" इति 64 इति चन्द्रक्षयोपलचितकातपरिग्रहः चतुर्दश्यामपि चौणायाममा वास्यायां पिण्डान्चाहार्यश्राद्धकर्तव्यता सूचनार्थ मित्यभिप्रायमस्फुटं स्फुटयितुं प्रवृत्तं कात्यायनवचन "यदा चतुर्दशौयाममिति, तदिदमवतारयति दिनइये इति ॥ 2 C M एकस्मिन् दिने विहिततृतीयांशेऽमावास्याप्राप्तावुभयचाऽपि विचिततृतीयांशेऽमावान्याप्राप्तौ च निर्णय उत्तरत्र वच्यत इति भावः तुरीयमनुपरयेदिति । चतुर्दमौदितीयांशेऽमा- वास्याप्राप्ताविति भावः । चतुर्दशीदिने तृतीयांमे चन्द्रचयस्तो- यांग्योभयं वर्तते इति परदिने तृतीयांशव्यापितायामपि चन्द्र- चयाभावात् न तस्मिन् दिनेऽनुष्ठानम् । एतेन पर दिनेऽमा- वास्याऽप्राप्तावपि पूर्वदिन इति - व्याख्यातमेव । तदिदं सर्वमाह चतुर्दश्या इति ॥ नतु - चन्द्रदयस्यैव मावास्यापदार्थव मिति नेदं गोभिल- संमतम् । स हि "यदहस्वेव चन्द्रमा न दृष्यते ताममावास्यां