पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः रौहिले न साग्मिना कर्तव्यम् । नापि दशममुहर्तेऽपि, पिण्डपिट- यजावरुद्धत्वात्, किंतु तदनन्तरमुहूर्तदये पारिभाषिकापराहा- न्तर्गते इति मुख्यः कल्पः । निमित्ताद्यैस्तु पिण्डपितृयज्ञानुरोधाद्वा तदनन्तरसुइतेंदये कर्तव्यम् । एवं चलारो मुहर्ता वासरतो यांशस्य श्राद्धकालः, पञ्चमस्वतिसन्ध्याममोपत्वात् त्याच्यः ॥ दिनइथे विहितगृततॊयांशेऽमावास्याया अप्राप्तौ श्राद्धलोप- प्रमशावाद- एतावता प्रपञ्चेन निरमे रोहिणाधनुकल्पकालत्वं राजेराप- स्कल्पकालत्वं च निरूप्य दर्श विना दर्शश्राद्धकरणे माझेदनु - कल्पतामिदानीमाह - एवं चेति । दर्शानन्तरं सादर्शश्राद्धानु- ठाने विशेषमाह - तत्करणानन्तरमिति । एवं सामे: कुत- पानन्तरं मुहूर्तचतुष्टये मुहर्तदयं यदि न खौकर्तव्यं पिण्डपिट- यज्ञस्य दशममुहूर्तावरोधादिना, तत इदं फलति, यत् वासर- तृतीयांशरूपपारिभाषिकापराहान्तर्गत मुहूर्तद्वयं तस्य मुख्यः कालः, तदनन्तरमुहूर्तदयं तु गौणः कालः, तदनन्तरं पञ्चदश- मुहूर्तस्तु " नातिमन्ध्याममौपतः ” ॥ इति तस्य कार्यान्तरोपरोधेन निषिद्ध इति 'पिण्डान्चाहायकं श्राद्धं चीले राजनि शस्यते ।” 'वासरस्य तृतीयांश नातिमन्ध्यासमोपतः ॥ इति काव्ययनवचनं सानिविषयं पर्यवस्थतीति सिद्धूमिति भावः । अस्मिन् लोकेऽमावास्यायामित्यवचनेन “चौथे राजनि शस्यते 66 (6 23