पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । मुख्ये कल्पेऽसितपचे ह्यपरावादिसंभवे न कालान्तरे श्राद्धम्, प्राशस्यपचे तत्संभवेऽपि कालान्तरे श्राद्धे न कञ्चिदिरोधः । अपराहा दिवैशिष्यवचनं मुख्यकल्पवेऽप्यविरुद्धम् । यस्मात् पूर्वा शुक्लपक्षे च श्रद्धं तत्र प्रशस्तमपराहे कृष्णपक्षे च विहितं श्राद्धं तत्र प्रशस्तमिति वथनार्थः । एवंच साग्निना दर्श विना यत् क्रियते तत्र निरनियतैव तत्करणानन्तरं दर्शश्राद्धं तु विशिष्य से प्रशस्तः । न तु स एव काल इति भावः । "अवार्थे मध्यपुराणवचनमपि प्रमाणं प्रदर्शयति- मत्स्येति । अपचदयेऽपि व्यवस्थामपेचितां निष्कर्षण प्रतिपादयति- मुख्ये कल्प इति । अपराहादीनां मुख्यकल्पलपक्षे इत्यर्थः । न कालान्तरे श्राइमिति । मुख्यमिति शेषः । अनुकल्पतया भवत्येव । तत्र च मुख्यकाला तिक्रमण निमित्तं प्रायश्चित्तं कर्तव्यमिति भावः । प्राशस्त्यपचे न प्रायश्चित्तं कालान्तरेऽपि, तथाऽपि मुख्यकालवादिति निष्कर्ष इति भावः । ननु - अपराबादौनां मुख्यत्वपचे तस्य विशिष्टत्ववचनानां पूर्वोकानां कथमुपपत्तिरित्यत आह अपराह्लादौति। अत्र वचने पूर्व- पचापेचयोत्तरपञ्चस्य पूर्वाचा पेचयाऽपराजय चोत्कर्षो यः प्रति- पादितः सन पूर्वपचेऽप्यपराञ्चोत्कर्ष प्रतिपादनार्थः; शुक्लपचे पूर्वाञ्चविधिविरोधात्, किंतु पूर्वपचे पूर्वाह उत्तरपचे उत्तराने च कर्तव्यमिति विध्यर्थवाद एवेति न दोष इति भावः । तदिद- माइ- यस्मादिति । 41 4. S 1