पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः । पाठान्तरम् । यदाऽमावास्या चौयमाणा श्राद्धयोग्यमुहर्ते, तदाऽ- मावास्थाचणे चन्द्रचयापरायोलभात् श्राद्धं दद्यात् । यदा तु सन्ध्यासमोपमुहूर्तमाचेऽमावास्या, परदिने च वासरतीयांश न व्याप्नोति, तदा पर दिन एवं वासरतीयांशे प्रतिपत्प्रथमयामे तृतीयांशयोरभावात् परदिन एव वासरतीयांशव्या पित्वेऽप्यनु- ठा प्रतिपत्प्रथमयामे चन्द्रचयमत्वादिति, तमिमं विशेषमाइ- आग्रहायणौति । आभ्यां विशेषं अनयोरमावास्यान्तरेण विशेषमित्यर्थः । अचेन्दुरिति । श्रयं लोको यत्तर्कालङ्कारः- " 'अष्टमांशे चतुर्दश्याः ” इति झोकव्याख्यावसरेऽपि गृहीतः, तन्त्र सङ्गत मिति पूर्वमेव निरूपितम् ॥ 4G ७५ 4 अश्लोके विशेषवर्णनप्रतिज्ञानेनाकाच्यः कृत्स्चयश्चावधि- प्रतिपादित इत्येतद्रीतिसाम्यमष्टमेऽशे चतुर्दश्या इति चोक स्था ऽपि तदैव भवेत्, यदि तत्र चतुर्दश्यष्टमयामोऽत्यकामा वास्याष्टमयामश्च कृत्स्चयकात इति विवचितं भवेदिति, तर्का- ●सार विवरणे रीतिमाम्यभङ्गोऽधिकोऽपरो दोषोऽनुसन्धेयः ॥ 27 इतराऽमावास्यायामिवेति ॥ आग्रहायणज्यैष्ठ्येतरामावा- स्वाथामिवेत्यर्थः तर्कालङ्कारातु- यत्र तु पूर्वदिने सन्ध्या- समीपमुहर्तमात्रेऽमावास्या, तचापि मार्गोषध्ययोरितरच पूर्वदिन द्रव चतुर्दयां कर्तव्यं, न परचाऽमावास्यायामपि चौपायां पूर्वत्रैवोपदेशात्, चतुर्दश्यामपि श्राद्धविधामाय । “तदन्ते वाऽपि निर्वपेत् " इत्यमावास्याभावेऽपि चतुर्दश्यन्ते निर्वापो हि कात्या- ६