पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीप | इति 4 याज्ञवलक्यवचन- “मामि मास्यमिते पच पञ्चदश्यां नरेश्वर । तथाष्टकासु कुर्वीत कामानपि शृणुष्व मे ॥” इति विष्णुपुर एव च नाद्यमेकवचन विरोध: स्यात् ; वौसाबाधापत्तेः । तस्मात् मध्याह्लादे राज्यादिपर्युदस्तभागान्तरस्य च मुख्यकल्पानु- कल्पभावेन व्यवस्था | अथवा राज्यादिपर्युदस्तः सर्व एव कालो मुख्यः कल्पः । अपराहृादिकं तु प्रशस्त मात्रम् । अतएव मनु:- (² यथा चैवापर: पच: पूर्वपचादिशिष्यते । तथा श्राद्धस्य पूर्वाहापराहो विशिष्यते ॥” इति ॥ गत्यन्त रेति । निषेध विधिरिति । नञर्थसंबन्धी विधि- रित्यर्थः । नञर्थस्य मुख्यार्थसंबन्ध एवेति यावत्। एतेन- 'सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते । दृत्युत्तरार्धोऽपि व्याख्यातः ।

  • 1" पूर्वाहे माटकं श्राद्धमपराहे तु पार्वणम् ।

एकोद्दिष्टं तु मध्याहे प्रातर्वृद्धिनिमित्तकम् ॥ 25 इति प्रातःकाल एव विहितस्य वृद्धिश्राद्धस्याचिरोदितसूर्यनिषेध एवाङ्गीकरणीयः न हि तत्र पर्युदासः संभवति: उभयोरपि विशेषरूपेण प्रवृत्तत्वादिति केचन मन्यन्ते, इदं न युक्तम् ; षोड शिवाको हि यदतिराचं यश्च षोडशौ यच ग्रहणं सर्वमेक रूपम् । अत्र तु “रात्रौ न कुर्वीत" इत्यत्यश्राद्धपदस्यैव ‘सन्ध्ययोरुभयोचैवं ” इत्युत्तरार्धेऽन्वयात् तत्र च वृद्धिवाद्या ननुक्रमात् न वृद्धिश्राद्धय नञ्घटितवाको ग्रहणमिति विशेषा- दिवाह- एतेनेति ॥ ८८