पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । ५८ सर्वत्र पर्शुदामो युक्तः । नच एकोटिपार्वणादेर्नियत माध्याहा- दिकत्वात्तत्र न राज्यादिपर्युदस्तभागमात्र विधिः, किंतु तीर्था- दाविति – वाच्यम्; विहिततिथौ मध्याहाद्यप्राप्तौ श्राद्धलोपा- पत्तेः । तथाच- मृताहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंत्सरं चैवमाद्यमेकादशेऽहनि ॥” शेषः । पर्युदासेऽपि विकल्पे निषेधप्रकारदयाङ्गोकरणं व्यर्थंमेवा- प्रद्येत्याह अन्यथेति । इयविधेरिति । नञ्घटितविधि- प्रकारद्धयस्येत्यर्थः || पूर्वंमतिरात्रपदार्थस्याऽन्वयानुपपच्या पर्युदासपरत्वं षोडशि- वाक्यस्य न संभवतीत्युक्तम्, इदानों अतिराचादिपद्माबन्धपर्यु - दासेन वाक्यार्थंवर्णनमपि न संभवतीत्याह- अतिराचपर्युदासे च प्रकरणबाधः स्यादिति। प्रकरणबाधः वाक्यान्तर- वैषयपत्तिरित्यर्थः । न हि “नातिराचे षोडभिनं गृह्णाति इत्यस्य पर्युदासपरले " अतिराचे षोड़भिनं हाति” इति वाक्यं कथमपि मफलं भवेत् यद्यतिरात्रभिने इत्यनेन अतिराचे ग्रहणाभावोऽभिप्रेतः । यदि चाऽतिराजभिनेऽतिराचे च सर्वच षोडशिग्रहणप्राप्तिरभिमतेति तदाक्यसार्थक्य, तर्हि प्राकरणिक- षोडशिग्रहणविधिपरवाक्यवैयर्थ्यापत्तिरिति न नञोऽतिराचपद- संबन्धेन पर्युदासः । एतेन - षोडम्यादिपदसंबन्धेन पर्युदासोऽपि परास्तः। एवं च गत्यन्तराभावात् तत्र प्रतिषेध एवेत्युपसंहरति- 32