पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A कर्मप्रदीपः | इत्यपि निरस्तम्; यतः सर्वेश्चेव वैधैकोद्दिष्टपार्वणनिमित्त- तौर्थश्राद्धादिषु सञ्चादिविशेषविहितेषु "रात्रौ श्राद्धं न कुर्वीते" ति पर्युदामः यद्यपदं मनुवचनं दर्शश्राद्धप्रकरणपठितम्, तथापि "श्रदैवं भोजयेत् श्राद्धं पिण्डमेकं च निर्वपेत् । सह. पिण्डक्रियायां तु कृतायामस्य धर्मतः ॥ अनयेवावृता कार्य पिण्ड निर्वपणं सुतैः ।" इति मपार्वणमेकोद्दिष्टस्य च प्रकृतत्वात् 2 "न राजावि"त्यस्य व्यवस्थापितम् इदान विकल्प का हानिरित्यत विकल्पपक्ष इति । तत्र हि न केवलं शास्त्रबाधः, किंतु उपजौव्यशास्त्रबाधोऽपि दोषः । केवल शास्त्रबाधः केवलोप- जौव्यबाधथायुक्त इति स्थितौ विकल्पपचे उभयबाधो भवतीति न तदङ्गीकारः सत्यां गतौ युक्त इति भावः ॥ " पूर्व षोडशिवाक्ये न पर्युदासः संभवतोत्यगत्या प्रतिषेधपरत्वं नञोऽङ्गकृतमित्युक्तम् इदान तत्र पर्यदासासंभवप्रकारमुप- पादयति - षोडशिनौति । वाक्यान्तरेणेति । विशेषरूपेण प्रवृत्तेनेत्यादिः । तथाच "यजतिषु ये यजामहं करोति नाऽनु- याजेषु " इत्यत्र अनुयाजभिन्नेषु यजति इति यथा वाक्यार्थ:,. एवमत्र षोडशिभिन्नं षोडशिनं ग्रहणभिन्नं ग्रहणणं अतिराबभिन्ने प्रतिराचे इति वाक्यार्थो न संभवति; बाधितलात् नहि तद्भिन्त्रं तदेव भवितुमर्हति । न हि खय न खतादाक्यम् । तथाच न तत्र पर्युदाम इति भावः । पर्युदासेऽपि विकल्यापत्ति परिहरति- पर्युदासे चेति । अनिषेध्यत्वादिति। न विकल्प इति

<