पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । परिशिष्ट प्रकाशः । तदङ्ग मिति न्यायस्याविशेषात् । लोकिके तु कर्माणि न वैदि- कस्य श्रावस्याङ्गता | किन्तु तच्छ्राइस्य निमित्तमात्रम् | निमित्तानन्तरच नैमित्तिकम् । अतः पुवजन्मायुत्तरकालमेव सूर्यग्रहादिनिमित्तकश्राइवत् हडिश्राइमिति स्थितम् । अतएव मार्कण्डेयपुराणम् - “नैमित्तिकमधो वच्ये श्राइमभ्युदयात्मकम् | २४ [ १प्र. १ख ] पुत्रजन्मनि तत्कायें जातकसमं नरैः” ॥ एतदपि पुत्रमुखदर्शनाद्युपलक्षणार्थम् । अनुपादेयत्वाप्रधान- त्वयोरविशेषात् । एतेन सर्वाण्येवान्याहार्थवन्तौति सूत्रोक्तमत्वा- हार्यपदं मातृपूजादिभ्योऽन्वाड्रियमाणत्वात् डिवाइपरमिति स्पष्टोक्कृतम् । अतएव, "यच्छ्राई कर्मणामादी या चान्ते दक्षिणा भवेत् । अमावास्यां द्वितौयं यदन्वाहाय्यं तदुच्यते ॥ " इति ग्टह्यान्तरम् । पिण्ड पिटयनरूपश्चात् द्वितीयं श्राद्ध- प्रभा । जवा तदनु इति निर्देशो लेखशैली | नाव पुनरुक्तिराशङ्गनीया । क्रमविशेषार्थो वा । कथं नाम ? कृतायुष्यजपस्यैव श्राहदाने- अधिकारो न त्वकृतायुष्यजपस्येति । षड्भ्य इत्युपादानात् छन्दो- मानां मातादिवाई नास्ति । वक्ष्यति च "न योषिहाः पृथग्दयादवसान दिनाहते" |