पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । ननु स प्रतोतमुख्यार्थवशेन षोड शिग्रहणाग्रहणवत् सोऽप्यस्तु, "यजतिषु ये यजामहं कुर्यान्नानुयाजेषु " इत्यत्र हि वाक्यभेदापत्तेः पर्युदासेन लक्षणा, न तु नञो मुख्यनिषेधार्थत्वा- नुरोधेन वाक्यभेदः । गङ्गार्या घोष इत्यादावण्येकवाक्यत्वप्रतीत्य- नुरोधेन लक्षणाया व्युत्पन्नलात्, अन्यथा तत्रापि मस्यतौर नः ५५ पादानस्यैच्छिकत्लेन रागप्राथा वैधलाभावात् न तनिषेधस्य विकल्पापादकत्वं ” इति । तथाचाऽस्य पर्युदासपरत्वमुक्तभाट्टदौपि- कादिविरुद्धं इत्यत आह तौथें इति । तथा चोक्रवचनेन सामान्यत: प्रवृत्तेन रात्रिकालस्याऽपि प्राप्तत्वाविषेधे विकल्पो- अपरिहार्य एवेति पर्युदास एवाऽच युक्त इति भावः ॥ ननु - "अतिराचे षोडभिनं स्वाति," "नाऽतिराचे षोडभिनं ग्टनाति " इत्यत्र विकल्पापत्तावपि पर्युदासो यथा नाङ्गतो नञो मुख्य विधिसम्बन्धखारथेन, तथाऽचाऽपि विकल्यापत्तावपि प्रतिषेध एवाङ्गीक्रियतां इत्याशयेनाशङ्कते- ननु चेति । प्रतौतमुख्यार्थवशेन प्रतीत मुख्यार्थसंबन्धवशेनेत्यर्थः । नहि पर्यु दासपरत्वेऽपि नञो मुख्यार्थहानिरिति भावः । सोऽपि विकल्पो- ऽपि । अस्तु भवतु । फलमुखगौरवस्थादूषकत्वादिति भावः । षोडभिवाक्ययोः पर्युदासेनान्वयो न संभवतीत्यगत्या विक कृतः, अत्र तु पर्युदाससंभवात् न विकल्पाङ्गीकारो युक्र इत्या- शयेन समाधते- नेति । ननु अचाऽपि निषेधपरत्वेऽपि न विकल्पापत्तिः, “न कालमवधारयेत्" इत्यनेन सामान्यतः सर्वेषां 4