पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । CC 'रात्रौ श्राद्धं न कुर्वीत राजसी कीर्तिता हि सा सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ॥ इति ॥ 35 : न च - नायं पर्युदासः, किंतु नञो मुख्यनिषेधविधिरिति- वाच्यम् । कुषायं निषेधविधिः ? न तावत् रात्रौ । तीर्थ द्रव्योपपत्तौ च न कालमवधारयेत् ॥ इत्यत्र विकल्पापत्तेः ॥ 66 ५8 44 " मुख्य प्रतिषेधपरत्वमेव युक्तमिति शकते - नचेति । अयमाशय:- तत्र हि नञः प्रतिषेधपर्यवसायित्वमेव, यत्र प्रतिषिध्यमानस्य रागतः प्राप्तिः, यथा न कलञ्चं भचयेत् " इत्यादौ । एतेन वाक्यभेदापत्तिरेव नञः पर्युदासत्वे प्रयोजिकेति वक्ष्यमाणयुक्तिरपि परास्ता; अन्यथा न कलचं भचयेत्" इत्यत्राऽपि वाक्यभेद- प्रत्यभावात् पदासत्वमेवापद्येतेति श्राद्धे राधिकरणकत्व स् रामादिप्रसस्यैव निषेधावञः प्रतिषेधपर्यवसायित्वमेव युक्तमिति ॥ << म राजाविति रायधिकरणकत्वं यदि निषिध्यते, तर्हि कारकस्यापि शास्त्रतः प्राप्तस्य शास्त्रेण निषेधे विकल्पापत्तिरेव अत एव - "न प्रथमयज्ञे प्रवृश्यात् ' ” इत्यत्र न प्रतिषेधः किंतु पर्युदाम एवेति भाट्टदौषिकायां व्यक्तम् । तथाच राज्यधिकरण - कत्लनिषेधेऽचाऽपि विकल्यापत्त्या न पर्युदासपरत्वं, किंतु प्रतिषेध- त्वमेव, इत्याशयेन समाधत्ते- कुत्रेति । ननु राज्यधिकरणकत्वस्य रागतः प्राप्तत्वात् म कलचं " इत्यचेव न विकल्प: । तदुक्रं भाट्टदीपिकायाम् – “ अत एवाचेपेण यत्किंचित्काल प्राप्तौ राज्यु- 66