पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । ५३ 6C दयान् विशेषः - निरनेरपि “अपराचे पितृणम्" इति त्या यमवचनेन च पूर्वोपन्यस्तेन पारिभाषिकापराह्न एव मुख्यः कालः, कुतश्चिन्निमित्तात् लरया विलम्बेन वा रौहिणत पञ्चम- मुहूर्तयोर नुकल्पता स्थात्; रौहिणस्थाव्यापकत्वात् पञ्चमस्य मायाहलेन निन्दाश्रवणात् । कुतश्चिम्निमित्ताद्नुकल्पासंभवे राज्यादिपर्युदस्तभागे श्राद्धानुष्ठानमापकल्यः । तथाच मनुः - निन्दाश्रवणच्चेत्यर्थः । पञ्चमस्याऽप्य निन्दा श्रवणादिति । व्यापकत्वाविशेषात् ॥ राचिश्राद्धं तु आपत्कल्प एवेत्याइ– राज्यादौति । 'रात्रौ श्राद्धं न कुर्वीत" इति वाक्यस्य रचि "6 पर्युदस्तेति । भिन्नकाले श्राद्धं कुर्वीत इति वाक्यार्थमभिसंधावेदमुक्तम् । राक्षसौ कीर्तिता हि सेति । इदं हि वाक् हेतुमन्त्रि- गदाधिकरणन्याये नार्थवाद इति "अपशवो वा अन्ये गो अश्वेभ्यः” इति वाक्येऽन्यनिन्दाया अन्यम्मुताविवाचाऽपि रात्रिभित्रकाल- स्तुतिरेव क्रियते इति वा, राज्यधिकरणकवनिषेध एवार्थवादानु- मारेण स्वीकर्तव्य इति शङ्का नाचावमरति ॥ ननु नायं पर्युदामः, किंतु प्रतिषेध एव; नमाम्रो हि नित्य इति नञो रानिपदार्थमान्तये “घराचौ कुर्यात् इत्येव प्रयोगापत्तेः । एतेन -न शब्दोऽयमव्ययान्तर इति शङ्काऽपि - परास्ता; तत्राऽपि हि "अङ्गगुणविरोध च तादर्थात्” इति न्यावेन नशब्दार्थस्य प्रधानाख्यातार्थान्वय एव युक्त इति