पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । “ततश्चार्य शास्त्रार्थो व्यवस्थितः कृष्णपक्षविहितं सर्वमेव पार्वणं निरनिना रौहिणादारभ्य पञ्च मुहूर्तान् यावत् कर्तव्यम् । तथाच मत्स्यपुराणे- “ऊर्ध्वं मुहूर्तात् कुतपाद्यन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं वापि स्खधाकरणमिष्यते ॥” इति ॥ 35 पिण्डावा हार्यक्रम विचार प्रसङ्गेनाऽपराहृपदार्थ निर्णोंते रौहि- णानतिक्रमेऽपि वर्णिते फक्षितमर्थं निष्कृष्य प्रदर्शयति— तत- श्चेति। साग्निविषयिण व्यवस्थामुत्तरच प्रतिपादयिष्यन् निरग्नि- विषयिणौभेव तामत्र प्रदर्शयति- निरभिनेति । “पञ्च मुहू- तन् यावत् " इत्यत्र प्रमाणमाह- तथाचेति । कुतपादिति । "अहो मुहर्ता विख्याता दश पञ्च च सर्वदा । ताऽष्टमो मुहते यः म कालः कुतपः स्मृतः ॥ इति वक्ष्यमाणलचात् कालादित्यर्थः । मुहर्तः पार्वणकालवेन गौणतयैव निर्दिष्ट इति वच्यतेऽनुपद मेवेति न विरोधः । अमुसेवायें मुख्यकाल विवेचनपूर्वकमुपपादचितुमुप- क्रमते- इयानिति । परिभाषिकापरात एवेति । वासर@तौयांश इति भावः । अपराहकालपूर्वतममुहूर्तं व तद नन्तरमुहूर्ताऽपि गौणकाल एवेत्याह- पञ्चमेति । ननु कथं रौहिणपञ्चमथोरनुकल्पत्वं न मुख्यत्वमेवेत्यत आह -रोहिण- स्येति । भव्यापकत्वादिति। अपराहाव्यापकवादित्यर्थः । तथोष पञ्चमोऽतिगौण; मिन्दाश्रवणाचे त्याह पश्चमस्येति । अ नवमोऽपि - 200