पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । ५१ अपराहश्रद्धकर्तापि न लङ्घयेत् अतः पूर्व श्राद्धं न कुर्थादि- त्यर्थः। एतेनेदमुकं रौहिणे पूर्वांचे समाप्तिरपराह उपक्रमः, ततश्च झामको रौहिणः, न तु “रौहिणमि” त्येतस्यैकोद्दिष्टविषयता; एतद्वचनानुपात्तत्वेनाप्रकतत्वादेकोद्दिष्टस्येति । भागार्थनिर्णयो ब्रह्मपुराणवा कयैकवाक्यतां स्वार्थवि निर्णयार्थ पे चते इति न काप्यनुपपत्तिः । एवं च सर्वत्रापराहपदेन पौरा- कापराहस्यैव ग्रहणमिति सिद्धम् । - (4 - यत्तु – गौभिल्लभाव्ये तर्कारलङ्कारमहाशयैः वासरहतौयभ एवं श्रौतोऽपराक्षः स एव श्रुत्यर्थनिर्णये स्वीकरणीयः, म तु पारिभाषिकापराचस्य “श्रमावास्यायां पिण्ड पिटयजेन चरन्ति ? इत्यादौ ग्रहणमित्युक्तम् तदेतेन – परास्तम्; “ पिण्डान्वा- हार्यकं श्राद्धं” इति वाक्ये हि तृतीयांशो यो गृहीतः मन तस्यैवाऽपराशत्वाभिप्रायेण, किंतु तस्य पिण्डपित्यज्ञानन्तरमनुष्ठे- यत्वाभिप्रायेण | अन्वाहायें तु- "श्रमावास्यायां द्वितीयं यत् तदम्बाहार्यमुच्यते " इति गृह्मान्तरवचनेन पिण्डुपियज्ञानन्तर- मेव कर्तव्यमिति तैरपि प्रतिपादितमेव । अतस्तस्यैव मुख्यत्वे तृतीयांशात् पूर्वतनस्य पिण्डपिटयज्ञस्य अपराहकालसंबन्ध एव न स्यादिति बडव्याकुचता भवेत् । कालस्य हि प्रधानहोम संवन्धमाजमेवापेचितं नत्वङ्गसंबन्धोऽपौति, अङ्गगुण विरोधे च तादर्थ्यात् ” इति न्यायेन निरूपितमिति न पौराणिकापरराज्ञ- भागातिरिकस्याऽपि तत्र ग्रहणमित्यायन्यत्र विस्तृतम् ॥ ॐ " "L 27