पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः | 'शक्लपचस्य पूर्वाश्राद्धं कुर्यादिचचणः । कृष्णपचेऽपराहे तु रौहिणं तु न खायेत् ॥” इति । रोहिणं रोहिणौनचत्र संबन्धिनं मुहतें पूर्वात श्राद्धकर्ता न लइयेत् नातिक्रमेत् अत ऊर्ध्वं न कुर्यादित्यर्थः । एवं इत्यत्र यमवचनमपि प्रमाणयति तथाच यम इति । तेभ्यः इति पदं व्याचष्टे- पितृभ्य इति । कुतः पितृणामेव ग्रहणम् ? प्रकरणात्, इत्याह पितर इति । पारिभाषिकस्यैवाऽप- राक्षस्य श्रुतिषु ब्रह्मपुराणादौ च निर्देश इत्या- तथा श्रुति- रपौति । मातृकादिपदं व्याटे- मातृकमिति । वायुपुराण- वचनमप्युदाहरति- शुक्लपक्षस्येति । “रोहिणं तु न संघयेत्” इत्यस्य पूर्वार्धऽप्यन्वयेन व्याचष्टे- रोहिणमिति | रौहिणानति- क्रमणसुभयत्र निष्कृष्य प्रतिपादयति- एतेनेति ॥ - - “न तु रौहिणं " इत्यस्य वायुपुराणस्यस्य ब्रह्मपुराण - कोद्दिष्टेनान्वयो नाऽस्तोत्यार - न त्विति । ननु - केयमपूर्वा शङ्का यत्पुराणान्तरस्थस्य पदस्य पुराणान्तरेणान्वय इति ? यत्परिहारार्थं नलिति ग्रन्थः प्रवृत्तः इति चेवमाशयः- [C] शक्कपचस्य पूर्वा श्राद्धं कुर्यादिचक्षणः । " इति वाक्ये हि श्राद्धपदस्य ब्रह्मपुराणेकवाक्यतयैव पार्वणा- न्वष्टकादिरूपत्वं वक्तव्यमिति तदेकवाक्यतया वाक्यार्थनिर्णयेऽपे चिते रौहिणं त्वित्यस्यैकोद्दिष्टेनाऽप्यन्वय वर्तते इति हि शदा स्यादेव। परिहाराशयस्त्वयं यन्निर्णयार्थं एकवाक्यता तदंशानामेव पुराण- न्तरस्थानां पुराणान्तरेणोपसंहारः । न च रौहिणमिति वाक्य- -