पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । इति ब्रह्मपुराणेऽपि स एवापराची विधीयते । मातृक- मष्टा पैतृकं पार्वण कृष्णपवितम् । शुक्लपचे च पार्वणं पूर्वा एव । तथा च वायुपुराणम् 88 इत्यादौ पारिभाषिकस्य वैश्वदेवस्य प्राचीन प्रदेशसंबन्धायें विधानम् अन्यथा केवलविश्वदेवदेवताकामिचायाग मात्रस्य तत्संबन्धः स्यादिति “वैश्वदेवेन यजेत ” इत्यादौ वैश्वदेवादिपदं नामधेयम्, एवमत्रापि अपराश शब्देनान्यस्य ग्रहणं न भवेदित्येतदर्थमेव परिभाषा कृतेति नाऽन्यस्याऽर्थस्थान ग्रहणमसतिरिति भावः नामधेयं हि यत्र स्वार्थस्य विधेयत्वं तत्र फलसंबन्ध उपयुज्यते, यत्र तुद्देश्यलं तच गुणमंबन्धे उपयुन्धत इति तस्य न विधेयलमेव, किं वद्देश्यलमपोति प्रकृतेऽपराचस्योद्देश्यत्वेऽपि पारिभाषिकस्यैव ग्रहणं, न योगार्थस्य । तदिदमा- तदुक्तमिति । कः स्व पारिभाषिकक्षेति ॥ पारिभाषिकापराचपदार्थ इत्यत एतावता प्रपञ्चेन सामे: श्रद्धानन्तरं पिचादिबकर्तव्यत्वं निरमेस्तदनन्तरमपि तत्कर्तव्यवमित्यादिनिरूपणपूर्वकं पिण्ड पिट-. यज्ञानन्तर्यमन्वाहार्यस्य निरूपितम् । एवं च वैश्वदेवादिकर्तव्य- लादिविषये सामिनिरम्योर्विशेषेऽप्यपराक्ष एव पिण्डपिट्यज्ञा- नुष्ठानकुभयोरपि समानमेव । "पिठ्यक्षं तर्पणा" रति- लोके अग्निमच्छब्दानुसारेण तथा व्यवस्थापनेऽपि पिण्डान्वाचार्य- कमित्यस्य सामान्यतः प्रवृत्तत्वात् नाइच कोऽपि विशेष इत्युप- संचारव्याजेन सूचयति एवंचेति । अपराध एव मुख्यकाल 4