पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । पदाध्याहारेण वाक्यभेदमालम्ब्य मुख्यार्थानुरोधः स्यात् । "दौचितो न ददाति" इत्यस्यापि “ अहरहर्दद्यात् " इत्येत- त्पर्युदासपरता; निषेधपरले दौचितपचे हरहरित्यनेन निषेधे वैकल्पिको दानविधिरदौचितपचे नित्य इति विधिवैषम्येन वाक्यभेदापत्तेः । एवंच विकल्पपच उपजौव्यविधेः पचतो कालानां विधानेन "न राजावि"त्यनेन विशेषतः कालविशेष- निषेधेन च “थदाइवमीये जुहोति,” “पदे जुहोति,” इत्यनयो- रिव विषयविवेकोपपत्तेरित्यत आह यजतिष्ठिति । सामान्य- विशेषन्यायो हि द्वयोरपि विधित्व एवं प्रवर्तते, न विधिनिषेधत्व; अन्यथा- यजतिषु ये यजामहं करोति” इति सामान्यतः प्राप्तस्य 'नाऽनुयानेषु " इति विशेषवाक्येन निषेधे तत्रापि विकल्पानापत्त्या तत्र पर्युदासाङ्गीकारभिद्धान्तानुपपत्तिः ॥ 4 श्रयं भावः- - निषेधे हि निषेध्यस्य प्रक्रिपेच्यते तत्र सामान्यशास्त्रस्य विशेषातिरिक्त विषयत्वं “ प्रकल्प्य चाऽपवादविधि- मुत्सर्गोऽभिनिविशते ” इति परिभाषानुसारेण यद्यङ्गीक्रियेत, तर्थ निषेष्यप्रसक्तिसंपादनायें विध्यन्तरं “न तौ पौ करोति इत्यादाविव कपनीचं भवतीति वाक्यभेदो विकल्पश्चोभयं समापद्येतेति गौरवातिशयात् पर्युदासाश्रयणमेव “ नाऽनुयाजेषु ” इत्यत्र यथाऽङ्गीकृतम्, एवमचाऽपि वाक्यभेदापत्त्या न प्रतिषेध- परता, किंतु पर्छुदास एवेति नञो मुख्यार्थसंबन्धलाघवादरण मेतादृगस्थलेषु न युक्तमिति भावः ।