पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः । अस्यार्थ:- बहुचानां पिण्डदानानन्तरं ब्राह्मणभोजनायें पिण्डानां स्वल्पभागोऽन्वाहार्य क्रियते । ततश्चान्वाहार्यमाहरणीय- मन्त्पखण्डं ब्राह्मणभोजनार्थं स्मिन्निति पिण्डान्वाहार्यकम् । ४६ कः । तस्मात् पिण्डदानादनन्तरं पश्चादन्वाहार्य मनुष्ठेयं श्राद्धं ब्राह्मणभोजनात्मकं पिण्डान्वाहार्यकमित्यपि प्रवृत्तिनिमित्तं संभवति । तथाच दशममुहूर्तस्यापराहत्वेऽपि तस्य तृतीयांशे एकादशमुहूर्ताचे यत् श्राद्धविधानं तद्दशममुहर्तेऽपराह्णे पिण्डपितृ- यज्ञं सूचयति । तथाच श्रुतिः- “ श्रमावास्यायामपराने पिण्ड- पिटयजेन चरन्ति " इति ॥ प्रयोजनभेदाभावाच्च । न ह्यानुपसंहारे माझेरपि श्राद्धानन्तरं पिञ्चबल्यादिमसङ्गशङ्का भवतिः उच्छेषणं तु” इति मनुवचनेन काम्यबलिमात्र विधानेनैव पिञ्चबलिव्यावृत्तिमिद्धेः । एतेन- मक्यपुराणवचनवैषम्यमपि सूचितम् । मक्यपुराणे हि – “निर्वृत्यं प्रणिपत्याऽथ ” इति लोकेन सामान्यतो वैश्वदेवस्य श्राद्धानन्तरं कर्तव्यत्वं बोधितमिति विशेषत आहिताग्निविषये पिञ्चबल्यादि- निराम्रोऽपेचितः । एवं या पेचितक्रमबोधकत्वं मनुवचने पिण्ड- पितृयज्ञविवचणे संभवति, पितृतर्पणविवचणे खनपेचित निष्प्रयो जनक्रमबोधकत्वमिति मनुवचनगतपितृयज्ञपदस्य पिण्डपितृयज्ञ- परत्वमेव युक्तमिति मत्तुवचनादेवाग्वाहार्यय पिण्डुपिटयज्ञानन्तर्य- मिति युक्तमित्यभिप्रायेणोक्तामाशङ्का परिचरति- प्रचोच्यते इति ॥ DAI