पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदोषः । 35 लभन्ते सततं पूजां वृषाकपिवचो यथा ॥ इति मत्स्यपुराणमहाभारतवचनदयात् पिण्डानां मासिकं मासैकदृप्तिजनकं श्राद्धम्; “अन्वाहायें मासिकं स्यात् इत्यभि- धानात्, ततश्च पिण्डानां पितृणमन्वाहायें माकप्तजनक अन्नमस्मिन्निति पिण्डान्वाहार्यंक श्राद्धमित्यर्थः । एतस्वार्थ निरग्निपचेऽपि संज्ञाप्रवृत्तिः इत्यालोच्यते तदाऽन्यदपि मस्यपुराणे प्रवृत्तिनिमित्तमुक्रम् । · 'यस्तावापतो मात्रा भक्षयन्ति द्विजातयः | अन्वाहार्यकमित्युकं तस्माच्चन्द्र परिचये । ” इति ॥ · ४५ “नित्यश्राद्धे गयाश्रा तीर्थश्रा तथैव च । वैश्वदेवं वेदादौ ततः श्राद्धं समाचरेत् ॥ " इति स्मृतिरुपपद्यते । सर्वथा च पितृयज्ञपदस्य पिटतर्पण - परत्वात् पिण्डपिटयज्ञानन्तर्यमन्त्राचार्थस्य मिद्धमिति शङ्कामुप- संदरति- ततश्चेति ॥ - मध्यपुराणवचनस्योकरीत्या सार्थक्यादिकं तर्पणाख्य- पितृतर्पणपरत्वं च मनुवचनेऽपि तादृशपितृयज्ञस्यैव विवक्षणे तु न मानम् । न हि पिण्डपियज्ञात् पूर्वमन्त्राचार्यश्राद्धं वाक्यान्तरेणा विहितम् येन प्रमाणान्तराविरोधार्थं तथा व्याख्यायेत । एतेनोपमंहारोऽपि परास्त : " सामान्यविधिरस्पष्टः मंद्रियेत विशेषत: ।” इति न्यायो हि सामान्यविधेरस्पष्टत्व एव प्रवर्तते । न चात्र मनुवचनमस्पष्टम्; पितृयज्ञपदेन पिण्डपिटयज्ञस्य स्पष्टं प्रतोते,