पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 निवृत्यर्थता वाच्या । तथाच श्रुतहानिरश्रुतकल्पना च स्यात् । मत्स्यपुराणवचनेऽनन्यगतेस्तु तथा । तस्मान्मनुवचने श्रुतहान्यत कल्पनापरिहाराय पिण्डपितृयज्ञानन्तर्यमेव विधेयम् । अस्तु वा 'पितृयज्ञं त्वि” त्यस्य मनुवचनस्य तर्पणपरता; तथापि- “ पिण्डानां मासिकं श्राद्धमन्याहार्य विदुर्बुधाः " इत्यस्मात् पिण्डपितृयज्ञानन्तर्यमस्तु माविकाख्यदर्शश्राद्धस्य । यदि वाऽस्थापि मनुवचनस्य - CC 'तत्र ते पितरः पूर्वं पिण्डसंज्ञां तु लेभिरे । एषा तस्याः स्थितिर्विम पितरः पिण्डमंज्ञिताः । 166 कर्मप्रदीपः । तथा साझेरिति । एतेन- इत्यस्य निरग्निविषयत्वं सूचितमिति परिशिष्टमकाशकारमते न किमपि वचनमविरुद्धं भवति । तर्कालङ्काराणां तु- 66 42 'निर्वृत्य प्रणिपत्याऽथ . "" पिकात् समुद्धृत्य वैश्वदेवं करोति यः ।. अकृतं तत् भवेत् श्राद्धं पितॄणां नोपतिष्ठते || न पितॄणां तथैवाऽ शेषं पूर्ववेदाचरेत् ॥ इत्यादिवचनानि विफचानि भवेयुः मम विकल्या पेक्षया व्यवस्थितविकल्पाङ्गौकारे तु लाघवं भित्रशाखास्वविधिनिषेधयो- रिवेति सर्वननवचमिति भावः ॥ नतु– उतरोत्या नित्यत्राङ्केऽपि साग्रेवैश्वदेवाकरणपत्ति- रित्यता- नित्याहमिति । पार्वणश्राद्धप्रकरणादिति भावः । एव-