पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । इति काम्या ग्टहबलय एव उका न पिचोर्बलिर्नवा नित्य- श्राद्धमिति । ततश्च मनुवचनात् न पिण्डपिढयज्ञानन्तरं दर्श- श्राद्धं कुर्यात् इति ॥ चोच्यते, मनुवचनेऽपि पिटयज्ञशब्दस्य तर्पणपरत्वे मक्यपुराण- वचन दुवानन्तर्वार्थस्य प्राप्ततया विश्यमंभवे नित्यश्राद्धादिपिटयज्ञ- -- KE ४३ इति मनुभविष्यपुराणवचनानि साग्निगोचराणि व्याख्यातानि || अत्रोच्छेषणमिति वाक्ये गृहबजिमाकर्तव्यत्वमुर्त, न पिटबलि- कर्तव्यत्वमपि स्मृत्यन्तरे हि- स्वयमेव हरेत् काम्यान् बलौन् यावद्गृहे वसेत् । आतुरले प्रवासे वा लोपो टहबलेर्भवेत् " ॥ इति ॥ अत्र गृहबलिशब्देन काम्यबलीनामेव विवचणं कृतम् । यावावस्थानं काम्यबसिकर्तव्यत्वमुक्का विवासे गृहबलिलोपवर्णनं हि न काम्यबस्थतिरिक्तस्य गृहबलिशब्देन विवचणे संभवति । एतेन - नित्यबळेरपि गृहबलिशब्देन विवचणम्, न काम्य- बलिमात्रस्य ; प्रमाणाभावादिति गोभिलभाष्ये तर्कालङ्कारमहा- शयोक्तं चिन्यमिति - सूचितम् ॥ यदत्र गोभिलभाष्ये तर्कालङ्कारमहाशये:- साग्निना तर्पणेन पिढयज्ञस्य निर्वर्तितत्वात् श्राद्धानन्तरं पिञ्चबल्यानुष्ठानं नेति परिशिष्टप्रकाशोक्तिर्न सङ्गताः पिञ्चबलेः नित्यवादियुकं तत् नित्यस्थाऽपि पित्र्यबले: सामिविषये पूर्वोक्रवचनेन परिसंख्यानात् चिन्योपपत्तिक मित्यतं विस्तरेण ||