पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । अयं हि विकल्प उक्तन्यायात् साग्निनिरग्निव्यवस्थितः । अत एवं मध्यपुराणे श्राद्धोत्तर कर्माधिकारे- ४२ 66 निर्वृत्य प्रणित्या पक्ष्याग्निं स मन्त्रवित् । वैश्वदेव प्रकुर्वीत नैत्यिकं बलिमेव च ॥ " इति नित्यश्राद्धं नोक्रमेव तथा सामेरम्वाहार्यश्राद्धानन्तरं - (L यदा श्राद्धं पितृभ्यश्च कर्तुमिच्छति मानवः | वैश्वदेवं ततः कुर्यात् निवृत्ते पिटकर्मणि CC इत्युक्तम् । मनुनापि साग्निकर्तव्यश्राद्धोत्तर कर्मणि । ' उच्छेषणं तु तत्तिष्ठेत् यावाद्विमान् विसर्जयेत् । ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥ [२५] x “ निवृत्य प्रणिपत्याथ पर्युच्याग्निं च धर्मवित् । वैश्वदेवं प्रकुर्वीत नेत्यकं बलिमेव च ॥ ” 'कृत्वा श्राद्धं महाबाहो ब्राह्मणांच विसृज्य च । वैश्वदेवादिकं कर्म ततः कुर्यान्नराधिप । "यदा श्राद्धं पिटभ्यय कर्तुमिच्छति मानवः । वैश्वदेवं ततः कुर्याविर्वृत्ते पिटकर्मणि || " इति गौतममस्यपुराणभविष्यपुराणवचनानि निरनिविषयाणि, खच्छेषणं तु तत्तिष्ठेत् यावदिशा विसर्जिताः । ततो ग्टहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥ “पिट्यशं तु निर्वृत्य तर्पणास्य दिजोऽग्निमान् न पितृणां तथैवाऽन्ये शेषं पूर्ववदाचरेत् ॥”