पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीपः । वचनार्थः । श्राद्धानन्तरं पिञ्चबलिनित्यायोरनुष्ठानमिति अन्यथा तूमयोरपि पिटयज्ञरूपत्वात् अनुष्ठानं प्रसन्येत । तथाहि- " पिटयज्ञस्तु नर्पणं" इति इन्दोगपरिशिष्टकृतोक्तम्. 6 श्राद्धं वा पितृयज्ञ: स्यात् पिचोर्बलिरथापि वेति च ॥ वाशब्द- साथै। अग्निमानिति विशेषणोपादानात् निरग्निना पार्वणदिने- ऽपि तदनन्तरं पियवसिनित्य कर्तव्ये । अत एव श्रद्धोत्तर कर्माधिकारे मार्कण्डेयपुराणम्- नित्यक्रियां पितॄणां तु केचिदिच्छन्ति सत्तमाः । न पितॄणां तथैवान्ये पृथक् पूर्ववदाचरेत् || " पृथक् पाकेन चेत्यन्ये केचित् सवें च पूर्ववत् ॥” इति ॥ SC ४१ ज्ञान्तर्गत पितृतर्पणादिकं पिटबयादिकं च न साझे: श्राद्धानन्तरं कर्तव्यम् । प्रप्तस्यैवानन्तर्यस्य पुनर्विधानं त्वनन्तरं तर्पान्तराभाव- द्योतनार्थमिति नोकशङ्कावर इत्याशयेन समाधते-सत्यमिति । अत्र चामित एव तर्पणानन्तर्यस्य विधानादनग्निमतां श्रद्धानन्तर- मपि पितृतर्पणादि पिटबयादिकं च कर्तव्यमेवेति प्रकृतविषय- सुपमंहरति- अग्निमानितौति । एतावताऽधिकारिभेदेन व्यव स्थित विकल्पेन श्रद्धानन्तरमपि तर्पणकर्तव्यत्वतद्भावौ यो बोधितो तत्र प्रमाणमाह - नित्य कियामिति ॥ एतेन- 'पिढश्राद्धमहत्वा तु वैश्वदेवं करोति यः । अकृतं तत् भवेच्छ्राद्धं पितृणां नोपतिष्ठते ॥ "