पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ननु - किंतु पितृतर्पणम्, कर्मप्रदोषः । पितृयज्ञशब्देन न पिण्डपितृयज्ञोऽभिधीयते, “पिढयज्ञं तु निर्वृत्य तर्पणाख्यं द्विजोऽग्निमान् । पिण्डान्वाहाकं श्राद्धं कुर्यादिन्दुचये सदा ॥ "> इति मत्स्यपुराणवचनात् । न च स्नातस्य श्राद्धविधानात्तर्पण- नन्तयं न विधेयमिति – वाच्यम्; सत्यम्, किंतु पार्वणश्राद्धे कर्तव्ये सांना तर्पणेनैव पञ्चयज्ञान्तर्गतपिढयज्ञस्य निर्वर्तितत्वात् न मनु- उत्तमनुवचने पितृयज्ञपदेन कथं पितृतर्पणमेव विवचित- मित्यत - पितृयज्ञं तु निर्वृत्य तर्पणाख्यमिति। उक्र. वचनयो रेकार्थत्वात्- 44 'सामान्यविधिरस्पष्टः मंद्रियेत विशेषतः ।” इति न्यायेन " पुरोडांशं चतुर्धा करोति" इत्यत्र पुरोडाशपदस्य “श्रयं चतुर्धा करोति" इति वाक्योपसंहारे पाग्रे यपुरोडाश- मानपरत्ववदचापि मनुवचने तर्पणाख्य पितृयज्ञविवचैव सिद्धेति भावः ॥ ननु— उक्तवचने पिटतर्पणपदेन वानाङ्गतर्पणं विवच्यते वा' छत पञ्चमहायज्ञान्तर्गत पिटतर्पण वा. नान्यः; "न पितॄणां तथैवाऽन्ये” इति सामे: श्राद्धानन्तरं पितृतर्पणदौनां निषेधात्, उक्तवचनस्य साग्निविषयत्वस्य वच्चमापात्वात् । नाऽऽद्यः स्नातस्यैव श्राडूविधानेन तदानन्तर्यस्याविधेयत्वादिति शङ्कते- न चेति । अत्र खानाङ्गतर्पणस्यैव विवचा नाऽन्यस्य। एवं महाय-