पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । ज्ञानन्तयांञ्चास्य श्राद्धस्यान्वाहार्यसंज्ञा । अत एव पिण्डपिढ्य- ज्ञानन्तरमेव दर्शश्राद्धम् । अन्यथा रूढिकल्पनापत्ते रिति न वाच्यम्, अन्यथान्चा (हार्य) या वच्चमाणत्वात् । लृप्तयोगस्यैव पङ्कजादौ व्युपवादकता दृष्टा, न तु कल्प्यस्य, ततश्च न योगबलेनैव दर्शस्य पिण्डपितृयज्ञोत्तरत्वम्, किंतु मनुवचनादेव तथाहि वचनम् "पितृयज्ञं तु निर्हत्य विप्रश्चन्द्र क्षयेऽग्निमान् । पिण्डान्वाहायकं श्राद्धं कुर्षान्मासानुमासिकम् ॥” इति । पित्यज्ञं तु निर्वृर्त्य विप्रश्चन्द्रचयेऽग्निमान् । पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ इति मनुवचनादेवेत्याह- अन्यथेति ॥ ३८

46 ननु केवलयोगार्थस्यातिप्रमतत्वात् पङ्कजशब्दथेव योगरूढवा- शौकार एव युक्त इति समाख्ययाऽपि क्रमोऽत्र विवचितुं शक्यते इत्यत आई- क्लृप्तप्रयोगस्यैवेति । तथाच नाऽत्र योगरूढित्व- मिति भावः । ननु – "पितृयज्ञं तु निर्वर्त्य" इति मनुवचनेऽपि 'पितृयज्ञानन्तर्यमेवाम्वाहार्यस्थोक्रम, न तु पिण्ड पिट्यज्ञानन्तर्यम | पिटयजय "पितृयज्ञस्तु तर्पणम्" इति वचनात् केवल पितृतर्पणमेव पितर्पणं चोक्रं ब्रह्मयज्ञानन्तरं मध्याहकाले प्रातराडत्यनन्तर वा संभवतत्यन्वाहार्यस्य तृतीयांशकालोतिः कथं मंगते ? इत्याशयेन शङ्कते - नन्विति | पितृतर्पणमिति ॥