पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्म प्रदीपः । पिण्डपितृयज्ञीयपिण्डानामन्वाडा पश्चादनुष्ठीयमानं श्राद्धं दर्शश्राद्धमिति यावत् । तत् छौणे राजनि चन्द्रे प्रास्तम् दिवसंस्य पञ्चदशमुहूर्तात्मकस्य तृतीये मुहूर्तपञ्चके मृत्युक्ता- पराले । तथाहि – “पूर्वाहो वै देवानां मध्यन्दिनं मनुष्याणां अपराहः पितृणामिति तत्रापि त्रिविधी विभागोऽवगम्यते । अति- सन्ध्यासमौपं पञ्चदशमुहूर्तरूपं वर्जयित्वा । पिण्डपिटच- इति मत्स्यपुराणवचनं प्रमाणम् । ननु – पूर्वोक्तस्मृतिश्रुत्यादिभि रवाहार्यव्यापराहका कालवेऽप्यपराहकालस्य द्वितीयांश एवोपक्रमात् तत्राऽपि करणं युज्यते । तदुक्तं मस्त्यपुराणे- 66 प्रातःकाले मुहतींस्त्रीन् मङ्गचस्तावदेव तु । मध्याहस्विमुहूर्तः स्यादपरातस्ततः परम् ॥” इति ॥ तथाच तयांश इत्यवधारणमच नोपपद्यते इत्यत आह पिण्ड पितृयजेति ॥ तथाच पिण्डपिटयज्ञस्यान्वाहार्यस्य च पौर्वापर्यादुभयोरप्य पराशकाच्चले दशममुहूर्तमारभ्य तस्यानुष्ठानेऽन्वाहास्यां एवानुष्ठानं पर्यवस्थतीति न दोष इति भावः । ननु एतावता पिण्डान्वाहार्यमिति समाख्यैव तस्य तदानन्तयें गमयतोति पलितम्, न चैतदुपपद्यते; तस्याः समाख्याया अन्यथाऽपि बच्चमाणरीत्या संभवादित्याशंक्य न वयं समाख्यामात्रेण तदा नन्तयें वदामः, किंतु-